________________
मराइच्च
कहा ।
||७४० ॥
Jain Education
भणियं । चिह ताव तुभे, निवेएम कुमाररूप । निवेइयं पडिहारेण । समाइटुं च णेग, जहा पविसन्तु त्ति । पविद्वा चित्तमईभूसा | पणमिओ कुमारो । 'उवविसह' त्ति भणियमणेण । 'पसाओ' त्ति भणिऊण उबविट्ठा एए ।
उवणीओ य अह पडो हरिसियवयणेहि तेहि सपणामं । भणियं च देव अम्हे सङ्घउराओ इह आया || देवं गुणा निलयं पणत्रच्छलं च मुंणिऊण । ता अम्हे कयउण्णा जेडि तुमं अज दिट्टो सि ॥ सयलपुए नाही तं नरवर तहवि भणिमो एवं । अम्हाण तुमं नाहो निव्भर भत्तीपहावेणं ॥
ता देह आण ि चित्तलाए सैंगुणलवं अम्हे । जाणामो परमेसर इय भणिउं लज्जिया जाया ।। अह तं दण पडं पीड़भरिज्जन्तलोयणजुरण । भणियं गुणचन्देणं अहो कलालवगुणो तुभं ||
युवाम्, निवेदयामि कुमारस्य । निवेदितं प्रतीहारेण । समादिष्टं च तेन यथा प्रविशतमिति । प्रविष्टौ चित्रमतिभूषणौ । प्रणतः कुमारः । 'उपविशतम्' इति भणितमनेन । 'प्रसाद' इति भणित्वोपविष्टावेतौ ।
ational
उपनीतचाथ पटो हर्षितवदनाभ्यां ताभ्यां सप्रणामम् । भणितं च देव ! आवां शङ्खपुरादिहायातौ । देवं गुणानां निलयं प्रणयिजनवत्सलं च ज्ञात्वा । तत आवां कृतपुण्यौ याभ्यां त्वद्य दृष्टोऽसि ॥ सकलपृथिव्या नाथस्त्वं नरवर ! तथापि भणाव एवम् । आवयोस्त्वं नाथो निर्भरभक्तिप्रभावेण || ततो दत्ताज्ञमिं चित्रकलायां स्वगुणलवमावाम् । जानीवः परमेश्वर ! इति भणित्वा लज्जितौ जातौ ॥ अथ तं दृष्ट्वा पटं प्रीतिभ्रियमाणलोचनयुगेन । भणितं गुणचन्द्रेण अहो कलालवगुणो युवयोः ॥ १ तुम्हे घ । २ इहायाया पा. ज्ञा. ३ सुणेऊग पा. ज्ञा. । ४ सलवगुणं डे. ज्ञा. ।
For Private & Personal Use Only
म
भवो ।
॥७४०॥
inelibrary.org