SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ समराडच्च A-% A अट्ठमो कहा। RS भवो। ७३९॥ ॥७३९॥ 57-%ARRORORS असमत्थोजेण देवीसंदेसयं संपाउं । चित्तमइणा भणियं 'कहं विय' । भूसणेण भणियं । अरे कहमम्हेहिं एयस्स पडिच्छन्दओ लिहिउं तीरइ ति । चित्तमइणा भणियं । अरे सम्बसाहारणो एस विसाओ, अन्नेणावि एस न तीरए चेव । भूपणेण भणियं । किं अम्हाण सेसचिन्ताए, निउत्ता एत्थ एम्हे । चित्तमइणा भणियं । अरे उबसप्पम्ह ताव एयं । तो अग परयदंसणेण रायधूयपडिच्छन्दयं पिव किंचिसाहम्मेण लिहिस्सामो एयपडिच्छन्दयं ति । भूसणेण भणियं । जुत्तमेयं, ता कहं पुण एस दट्टयो त्ति । चित्तमइणा भणियं । अरे रयणवहरूबमभिलिहिय चित्तयरदारयववएसेण पेच्छामु एवं ति । भूसणेण भणियं । अरे साहु साहु, सोहणो एस उवाओ । एवं जाच कर समाणे 'रायधूयाए उवरि केरिसो एसो' त्ति एवं पि विनायं भविस्सइ त्ति । मन्तिऊण पविट्ठा नयरिं । आलिहिओ अहिमय पडो । घेत्तूण तं गया कुमारभवणं । भणिओ य पडिहारो। भो महापुरिस, चित्तयरदारया अम्हे अत्थिणो कुमारदसणस्त । पडिहारेण तेन भणितम्-सुष्ठु दृष्टम् , किन्तु विषण्णोऽहम् । चित्रमतिना भणितम्-अरे केन कार्येण । भूषणेन भणितम्-असमर्थो येन देवीसंदेश संपादयितुम् । चित्रमतिना भणितम्-'कथमिव' । भूषणेन भणितम्-अरे कथमावाभ्यामेतस्य प्रतिच्छन्दको लिखितुं शक्यते इति । चित्रमतिना भणितम्-अरे सर्वसाधारण एष विषादः, अन्येनाप्येष न शक्यते एव । भूषणेन भणितम्-किमावयोः शेषचिन्तया, नियुक्तावत्रावाम् । चित्रमतिना भणितम्-अरे उपसोवस्तावदेतम् । ततोऽनवरतदर्शनेन राजदुहितृप्रतिच्छन्दकमिव किंचित्साधण लिखिप्याव एतत्प्रतिच्छन्दकमिति । भूषणेन भणितम्-युक्तमेतत् , ततः कथं पुनरेष द्रष्टव्य इति । चित्रमतिना भणितम्-अरे रत्नवतीरूपन मभिलिख्य चित्रकरदारकव्यपदेशेन प्रेक्षावहे एतमिति । भूषणेन भणितम्-अरे साधु साधु, शोभन एष उपायः । एवं च कृते सति 'राजदुहितुरुपरि कीदृश एषः' इत्येतदपि विज्ञातं भविष्यतीति । मन्त्रयित्वा प्रविष्टौ नगरीम् । आलिखितोऽभिमतपदः । गृहीत्वा तं गतो कुमारभवनम् । भणितश्च प्रतीहारः-भो महापुरुष ! चित्रकरदारकावावामर्थिनी कुमारदर्शनस्य । प्रतीहारेण भणितम्-तिष्ठतं तावद् A-% AREA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy