SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ अट्ठमो पमराइच्चकहा। भवो। ७३८॥ ॥७३८॥ | उचिो, जो आसन्नो से विवाह ममओ त्ति । चिन्तिऊण पेसिया दिसोदिसं रायउत्तरूवविन्नाणपरियाणणनिमित्तं वियडा नियपुरि सा । भणिया य एए । आणेयव्या तुब्भेडि रयणबई रूवजोग्गा रायउत्तपडिच्छन्दया कलाकोसल्लपिमुणयं च किंचि अञ्चभुयं ति ।। [जं देवी आणवेइ ति] गया दिसोदिसं । दिवा य णेहिं बढवे रायउत्ता, न उण रयणवईरूवजोग्ग त्ति । तहावि जे मणागं सुंदरयरा, ते आलिहिया तेहिं । गहियं च कलाकोसल पिसुणयं पत्तच्छे जाइ। समागया अन्ने अओझाउरि । दिट्ठोय तेहिं राहावे हेण धणुव्वेयमन्मसन्तो गुणचन्दो । विम्हिया चित्तेण । पवित्रो नयरिं कुमारो। चिन्तियं च णेहिं । अहो से रूवं, अहो कलापगरिसो। सबहा अणुरूवो एस रायधृयाए । किं तु न तीरर एयरस संपुण्णपडिच्छन्दयालिहणं, विसेसओ सइदंसणंमि । जंपियं चित्तमइणा। अरे भूसणय, दिटुं तए अच्छरियं । तेण भणियं । सुट्ट दिटुं, किंतु विसण्णो अहं । चित्तमइणा भणियं। अरे केण कज्जेण । भूसणेण भणियं । पुरुषरत्नं तर्कये । अथवा बहुरत्नभृता भगवती मेदिनी । ततो निरूपयामि तावन्निजनिपुणपुरुषैः, कः पुनस्या रूपविज्ञानैरुचितः, यत आसन्नस्तस्या विवाहसमय इति । चिन्तयित्वा प्रेषिता fशि दिशि राजपुत्ररूपविज्ञानपरिज्ञाननिमित्तं विदग्धा निजपुरुषाः । भणिताश्चैतैआनेतव्या युष्माभी रत्नवतीरूपयोग्या राजपुत्रप्रतिच्छन्दकाः कलाकौशल्यपिशुनकं च किञ्चि इत्यद्भुतमिति । (यद् देव्याज्ञापयतीति) गता दिशि दिशि । दृष्टाश्च तैर्बहवो राजपुत्राः, न पुना रत्नवतीरूपयोग्या इति । तथापि ये मनाक सुन्दरतरास्ते आलिखितास्तैः । गृहीतं च कलाकौशल्यपिशुनकं पत्रच्छेद्यादि । समागता अन्येऽयोध्यापुरीम् । दृष्टस्तैः राधावेधेन धनुर्वेदमभ्यस्यन् गुणचन्द्रः । विस्मिताश्चित्तेन । प्रविष्टो नगरी कुमारः । चिन्तितं च तैः । अहो तस्य रूपम् , अहो कलाप्रकर्षः । सर्वथाऽनुरूप एष राजदुहितुः । किन्तु न शक्यते एतस्य संपूर्णप्रतिच्छन्दकालेखनम् , विशेषतः सकृद्दर्शने । जल्पितं चित्रमतिना-अरे भूषणक ! दृष्टं त्वयाऽऽश्चर्यम् । १ पडेसु लिहिऊण रायउत्त-डे. ज्ञा. । २ अच्चभूयपत्तच्छेयाइयं डे. शा. । ३ पत्तच्छेयाइ छ । NI Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy