SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ मराहस्व- कहा। अट्ठमो ॥७३७॥ | ॥७३७॥ सया । अहिययरं कुवित्रो वाणमन्नरो। चिन्तियं च णेणं । अहो से दरायारस्स धोरया, अहो अबजा ममोवरि । ता दंसेमि से अत्तणो परम, निवाडेमि एवं महल्लं कश्चणपाय तो णेण संचुणियङ्गुवङ्गो नीसंसय चेव न हविस्सइ ति । सयराहमेव पाडिओ कञ्चणपायवो । कुमारपुण्णप्पहावेग निवडिओ अन्नत्थ । न छिको वि सपरिवारो कुमारी । दूमियो वाणमन्तरो। चिन्तियं चणेणं । अहो से महापावस्स सामत्थं ति। अहिययरं संकिलिट्ठो चित्तेणं । एत्थन्तरंमि कुओइ सभागो गमणरई नाम खेत्तवालवाणमन्तरी । तं च दट्टण थेवयार सत्तस्स अप्पयाए विजाबलस्प्त पलाणो विजाहरवाणमन्तरो । कुमारो वि उचियसमए पविट्ठो नयरिं ।। इओ य उत्तरावहे विसर सङ्खउरे पट्टणे सङ्कायणो नाम राया। कन्तिमई से भारिया। धूया य से रयणबई नाम । सा य रूबाइसरण मुणीण वि मणहारिणी कलावियक्खणत्तेण असरिसी अनकन्नयाण । तओ विसण्णा से जणणी । न इमीए तिहुयणे वि उचिय पुरिसरयणं तबकेमि । अहवा बहुरयणभरिया भयबई मेइणी । ता निरूवावेमि ताव नियनिउणपुरिसे, को उण इमीए रूवविन्नाणेहिं | चिन्तितं च तेन-अहो तस्य दुराचारस्य धीरता, अहो अवज्ञा ममोपरि । ततो दर्शयाम्यात्मनः पराक्रमम् , निपातयाम्येतं महान्तं काञ्चनपाइपम् । ततस्तेन संर्णिताङ्गोपाङ्गो निःसंशयमेव न भविष्यतीति । शीघ्रमेव पातितः काञ्चनपादपः । कुमारपुण्यप्रभावेण च निपतितोऽन्यत्र । न स्पृष्टोऽपि सपरिवारः कुमारः । दूनो वानमन्तरः । चिन्तितं च तेन-अहो तस्य महापापस्य सामर्थ्यमिति । अधिकतरं संक्लिष्टश्चित्तेन । अत्रान्तरे कुतश्चित्समागतो गमनरति म क्षेत्रपालवानमन्तरः । तं च दृष्ट्वा स्तोकतया सत्त्वस्याल्पतया विद्याबलस्य पलायितो विद्याधरवानमन्तरः । कुमारोऽप्युचितसमये प्रविष्टो नगरीम् ।। __इतश्चोत्तरापथे विषये शङ्खपुरे पत्तने शाजायनो नाम राजा । कान्तिमती तस्य भार्या । दुहिता च तस्या रत्नवती नाम | सा च रूपातिशवेन मुनीनामपि मनोहारिणी कलाविचक्षणत्वेनासदृशी अन्यकन्यकानाम् । ततो विषण्णा तस्या जननी । नास्यात्रिभुवनेऽप्युचित CAR RORKOROGREARS ३५ Jain Education Conal For Private & Personal Use Only Com.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy