SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पराइच्चकहा। ७३६॥ Jain Educat 'य सो विसेणजीवनारओ तओ नरयाओ उव्वट्टिण पुणो संसारमाहिण्डिय अणन्तरभवे तहाविहं किंपि अणुद्वाणं काऊण समुपपन्नो वेव्व रहनेउरचकवालउरे नयरे विज्जाहरत्ताए ति । कयं से नामं वाणमन्तरो ति अक्कन्तो कोइ कालो । अन्नया समागओ अओझातिलयभूयं मयणनन्दणं नाम उज्जाणं । दिट्ठो य णेण तंमि चेत्र उज्जाणे आलेक्खविणोयमणुहवन्तो कुमारगुणचं दो ति । तं च दण उदिष्णपावकम्मो अन्भाससामत्येणं अकुसलजोयस्त गहिओ परमारईए । चिन्तियं च णेणं । को उण एसो मह दुक्खऊ | अहवा किमणेण जाणिएणं; वात्राएमि एयं दुरायारं ति । कसायकलुसियमई गओ तस्स समीत्रं । जाव न चएति तस्सो अक्कमि, तओ चिन्तियम णेणं । इहडिओ चेव अदिस्समाणो विज्जासत्तीए भेसे मि भीसणसदे गं । तओ सयमेव जीवियं परिच्चइस्सर | कओ णेण वज्जपहार कुट्टन्त गिरिसदभीसणो महाभेरवसद्दो । न संखुद्धो कुमारो। ईसि संखुद्धा वि विहसिऊण धीरविया वयंगुरुप्रजाहृदयानि पूरयन् प्रणयिमनोरथान् संबर्द्धयन् भृत्यजनसंघातमनुभवन् विशिष्टपुण्यफलानि सुखसुखेनाधिवसति । इतश्च स त्रिषेणजीवनारकस्ततो नरकादुवृत्य पुनः संसारमा हिण्डयानन्तरभवे तथाविधं किमप्यनुष्ठानं कृत्वा समुत्पन्नो वैतान्यपर्वते रथनूपुरचक्रवालपुरे नगरे विद्याधरतयेति । कृतं तस्य नाम वानमन्तर इति । अतिक्रान्तः कोऽपि कालः । अन्यदा समागतोऽयोध्यातिलकभूतं मदननन्दनं नामोद्यानम् । दृष्टश्च तेन तस्मिन्नेवोद्याने आलेख्यविनोदमनुभवन् कुमारगुणचन्द्र इति । तं च दृष्ट्रोदीर्णपापकर्माऽभ्याससामर्थ्येना कुशलयोगस्य गृहीतः परमारत्या । चिन्तितं च तेन - कः पुनरेष मम दुःखहेतुः । अथवा किमनेन ज्ञातेन, व्यापादयाम्येतं दुराचारमिति । कषायकलुषितमतिर्गतस्तस्य समीपम्, यावन्न शक्नोति तस्यावग्रहमतिक्रमितुम् । ततश्चिन्ति - तमनेन - इह स्थित एवाश्यमानो विद्याशक्त्या भीषये ( भापये) भीषणशब्देन । ततः स्वयमेत्र जीवितं परित्यक्ष्यति । कृतस्तेन वज्रप्रहारस्फुटद्गिरिशब्दभीषणो महाभैरवशब्दः । न संक्षुब्धः कुमारः । ईषत् संक्षुब्धा अपि धीरिता वयस्याः । अधिकतरं कुपितो वानमन्तरः । ational For Private & Personal Use Only अमो भवो । ॥७३६॥ ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy