SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा। अट्ठमो PRECA भवो। ७३५॥ ॥७३५॥ राहचरियं गहचरियं सूयाकारं दयाकारं विज्जागय मन्तगयं हस्सगयं संभवं चारं पडिचारं वृहं पडिवृहं खन्धावारमाणं नगरमाणं वत्थुमाणं खन्धावारनिवेसं नगरनिवेस वत्थुनिवेसं ईसत्यं तत्तप्पवायं आससिक्खं हत्थिसिक्खं मणिसिक्खं धणुव्वेयं हिरण्णवायं सुवण्णवायं मणिवायं धाउवायं बाहुजुद्धं दण्डजुद्धं मुहिजुद्धं अद्विजुदं जुद्धं निजुद्धं जुद्धनिजुद्धं सुत्तखेड्डं वट्टखेड्डं वज्झखेड्डं नालियाखेड्डं पत्तच्छेज्जं कडयच्छेज्जं पयरच्छेज्ज सजीवं निजीवं सउणरुयं चेति । सो य संपत्तविसयपसङ्गसमओ वि आसन्नयाए सिद्धिभावस्स उवसन्तयाए किलिट्टकम्मुणो अब्भासपरयाए कलाकलावंमि अदंसणयाए कन्नगारूवपगरिसस्स विसयपसङ्गविमुहो तीए चेव नयरीए ओहसियनन्दणवणेसु उजाणेसु कलाकलावन्भासतल्लिच्छो आणन्दयन्तो गुरुपयाहिययाई पूरयन्तो पणइमणोरहे संवद्धयन्तो भिच्चयणसंघायं अणुहवन्तो विसिद्धपुण्णफलाई मुहंसुहेण अहिवसई ॥ लक्षणम्, असिलक्षणम् , मणिलक्षणम् , काकिनीलक्षणम् , चर्मलक्षणम् , चन्द्रचरितम् , सूरचरितम् , राहुचरितम्, ग्रहचरितम् सूचाकारम् दूताकारम् , विद्यागतम् , मन्त्रगतम् , रहस्यगतम् , संभवम् , चारम् , प्रतिचारम् , व्यूहम् , प्रतिव्यूहम् , स्कन्धावारमानम् , नगरमानम् , वास्तुमानम् , स्कन्धावारनिवेशम् , नगरनिवेशम् , वास्तुनिवेशम् , इष्वस्त्रम्, तत्त्ववादम् , अश्वशिक्षाम्, हस्तिशिक्षाम् , मणिशिक्षाम् , धनुर्वेदम् , हिरण्यवादम् , सुवर्णवादम् , मणिवादम् , धातुवादम् , बाहुयुद्धम् , दण्डयुद्धम् , मुष्टियुद्धम् , अस्थियुद्धम् , युद्धम् , नियुद्धम् , युद्धनियुद्धम् , सूत्रक्रीडाम् वर्तक्रडाम् , वाह्यक्रीडाम् , नालिकाक्रीडाम् , पत्रछेद्यम्, कटकछेदाम्, प्रतरछेद्यम् , सजीवम्, निर्जीवम् , शकुनरुतं चेति । । स च संप्राप्तविषयप्रसङ्गसमयोऽपि आसन्नतया सिद्धिभावस्य उपशान्ततया क्लिष्टकर्मणोऽभ्यासपरतया कलाकलापेऽदर्शनतया कन्यकारूपप्रकर्षस्य विषयप्रसङ्गविमुखस्तस्यामेव नगर्यामपहसितनन्दनवनेषूद्यानेषु कलाकलापाभ्यासतत्पर आनन्दयन् १ जुद्धातिजुद्धं पा. शा. । २ तग्गयमण-तप्परा य तल्लिच्छा ।। (पायल० ४०६) PACIDOSTOCOGER Jain Education inational For Private & Personal Use Only Mainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy