SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ समराइच- कहा। नवमो भवो। ॥९५३॥ ॥९५३॥ 54ऊऊब वायगं च उवविट्ठो तदन्तिए । भणियं च णेण । भयवं, साहूण कयकारणाणुमईभेयभिन्ना सावज्जजोयविरई ता कहमेतेसिं सावयाण धृलगपाणाइवायादिरूवाणुव्वयप्पयाणे इयरंमि अणुमई न होइ । भयवया भणियं सोम, अविहिगा होइ न उ विहिप्पयाणेण । सेटिणा भणिय । भयवं, केरिसं विहिप्पयाणं । भयवया भणियं । सोम, सुण । संसिऊण संवेगसारं जहाविहिणा भवसरूवं अणवट्ठियं एगन्तेण कारणं दुक्खपरंपराए, तन्निग्घायणसमत्थं च अञ्चन्तियरसायणं जीवलोए अक्खेवेण साहगं मोक्खस्स जहट्ठियं साहुधम्म, जणिऊण सुद्धभावपरिणई वडिऊण संवेगं तहाविहकम्मोदएण अडिवज्जमाणेसुतं सावएसु उज्जएसु अणुब्धयगहणंमि मज्झत्थस्स मुणिणो पसस्थ खेत्ताइंमि आगाराइपरिसुद्धं पयच्छन्तस्स विहिप्पयाणं ति । सेटिणा भणियं । भयवं, एवं पि कहं तस्स इयरंमि अणुमई न होइ। भयवया भणियं । सोम, सुण । गाहावइचोर(पुत्त)ग्गहणविमोक्खणयाए एत्थ दिद्वन्तो । अस्थि इह वसन्तउरं नयरं, जियसत्तू राया, धारिणी अत्रान्तरेऽभिनवश्रावकः संगतेन वेषेण सपरिजनः समागतो धनऋद्धिश्रेष्ठी । कृता भगतः पूजा । ततो वन्दित्वा भगवन्तं वाचक चोपविष्टस्तदन्तिके । भणितं च तेन । भगवन् ! साधूनां कृतकारणानुमतिभेदभिन्ना सावद्ययोगविरतिः, ततः कथमेतेषां श्रावकाणां स्थू लप्राणातिपातादिरूपाणुव्रतप्रदाने इतरस्मिन् अनुमतिन भवति । भगवता भणितम् । सौम्य ! अविधिना भवति, न तु विधिप्रदानेन । श्रेष्ठिना भणितम् । भगवन् ! कीदृशं विधिप्रदानन् । भगवता भणितम् । सौम्य ! शृणु । शंसित्वा संवेगसारं यथाविधि भवस्वरूपमनवस्थितमेकान्तेन कारणं दुःखपरम्परायाः, तन्निर्घातनसमर्थं चात्यन्तिकरसायनं जीवलोकेऽक्षेपेण साधकं मोक्षस्य यथास्थितं साधुधर्मम् , जनयित्वा शुद्धभावपरिणतिं वर्धित्वा संवेगं तथाविधकर्मोदयेनाप्रतिपद्यमानेषु तं श्रावकेद्यतेषु अणुव्रतग्रहणे मध्यस्थस्य मुनेः प्रशस्तक्षेत्रादिके आकारादिपरिशुद्धं प्रयच्छतो विधिप्रदानमिति । श्रेष्ठिना भणितम् । भगवन् ! एवमपि कथं तस्येतरस्मिन् अनुमतिनं भवति । भगवता भणितम् । सौम्य ! शृणु । गृहपतिचौर(पुत्र)ग्रहणविमोक्षणतया अत्र दृष्टान्तः ॥ अस्ति इह वसन्तपुरं नगरम् , जितशत्रु राजा, धारिणी Jain Education Pational For Private & Personal Use Only MMinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy