________________
अमराइच्चकहा ।
।९५२।।
Jain Educat
1
भविस्स' त्ति; अकरेन्तो य तं 'हिओ सन्यजीवाणं' ति को एत्थ हेऊ । भयवया भणियं । सोम, गुंण । न खलु परमत्थ देसणाओ महामोहनसणेण अन्नो कोइ उवयारो । करेइ य तं भयवं अन्नपीडाचाणं ति । एसेव एत्थ हेऊ । अग्गिभ्रूणा भणियं । भयवं एवमुवास गाएको तस्स उबयारो, अविज्जमाणे य तंमि कहं भणियफलसिद्धी, कहं वा सा तओ त्ति । भयवया भणियं । सोम, सुण । न खलु तदुबगाराओं एत्थ फलसिद्धी, किं तु तदुवासणाओ । दिट्ठा य एसा तदुवगाराभावे वि विडिओ वासणाओ चिन्तामणिमन्तजळणेहिं न य ते तेहिं तिपन्ति, किं तु तदणुसरण जेवणासेवणेण अहिप्पेयत्थस्स होइ संपत्ती, न य सा न तेहिंतो चि । माणिऊण पडिबुद्धो अग्निभूई । भणियं च णेण । अहो भयवया सम्ममावेइयं, अवगओ मोहो, इच्छामि अनुसासणं ति । एत्थन्तरंमि अहिणवसावगो संगएणं वेसेणं सपरियणो समागओ धणरिद्धि सेट्ठी । कया भयवओ पूया । तओ वन्दिऊण भयवन्तं चानेन । भगवन् ! यो वीतरागः स परममध्यस्थतया न कस्यचिदुपकारं करोति 'माऽन्येषां पीडा भविष्यति' इति, अकुर्वश्वतं 'हितः सर्वजीवानाम्' इति कोऽत्र हेतुः । भगवता भणितम् । सौम्य ! शृणु । न खलु परमार्थदेशनाया महामोहनाशनेनान्यः कोऽप्युपकारः । करोति च तं भगवान् अन्यपीडात्यागेनेति । एष एवात्र हेतुः । अग्निभूतिना भणितम् । भगवन् ! एवमुपासनया कस्तस्योपकारः, अविद्यमाने च तस्मिन् कथं भणितफलसिद्धिः कथं वा सा तत इति । भगवता भणितम् । सौम्य ! शृणु । न खलु तदुपकारादत्र फलसिद्धिः, किन्तु तदुपासनया । दृष्टा चैषा तदुपकाराभावेऽपि विहितोपासनाया चिन्तामणिमन्त्रज्वलनैः, न च ते तः तृप्यन्ति, किन्तु तदनुसरणजपनासेवनेनाभिप्रेतार्थस्य भवति संप्राप्तिः न च सा न तेभ्य इति । एतदाकर्ण्य प्रतिबुद्धोऽग्निभूतिः । भणितं च तेन । अहो भगवता सम्यगावेदितम्, अपगतो मोहः, इच्छाम्यनुशासनमिति ||
१ सुट्ट्टु पुच्छि सुण पा. ज्ञा. । २ नासणाओ डे. ज्ञा. । ३-जवणेण पा. शा. जयणा - डे. ज्ञा. ।
For Private & Personal Use Only
mational
नवमो भवो ।
॥९५२॥
Minelibrary.org