________________
समराइच्च कहा ।
॥९५१ ॥
ras समागओ अभूई णाम माहणो । वन्दिऊग भयवन्तमाइ देवं समराइच्चचायगं च उपविट्ठो तयन्तिए । सविनयं जंपियमणेण । भय, साहेहि मज्झ देवयाविसेसं तदुवासणाविहिं उवासणाफलं च । भयवया भणियं । सोम, सुग । देवयाविसेसो तात्र सो बीयरागो | वज्जिओ दोसेण परमनाणी पूजिओ सुरासुरेहिं परमत्यदेसगो हिओ सव्वजीवाण अचिन्तमाहप्पो रहिओ जम्ममरणेहिं कयकिचो परमप्प ति । तदुवासणाविही उण जहासत्तीए निरीहेण चित्तेण अच्चन्त भावसारं उचिएणं कमेणं रहियमइयारेहिं तदुवएससारं
ari दास पालणं विरईए आसेवणं तवस्स भावणं भावणाणं ति । उवासगाफलं पुण सुन्दरं देवत्तं महाविमाणाई अच्छरसाओ दिव्या कामभोया कुलपच्चाइयाई सुन्दरं रूवं विसिट्ठा भोया त्रियक्खणत्तं धम्मपडिवत्ती परमपयगमणं ति । एयमायण्णिऊण हरिसिओ अग्गिभूई । भणियं च णेण । भयवं, जो वीयरागो, सो परममज्झत्थयाए न कस्स उवयारं करेइ 'मा अन्नेसिं पीडा
भगवतः समागतोऽग्निभूतिर्नाम ब्राह्मणः । वन्दित्वा भगवन्तमादिदेवं समर (दित्यवाचकं चोपविष्टस्तदन्तिके । सविनयं जल्पितमनेन । भगवन् ! कथय मम देवताविशेषं तदुपासना विधिमुपासनाफलं च । भगवता भणितम् । सौम्य ! शृणु । देवताविशेषस्तावत् स वीतरागो वर्जितो दोषेण परमज्ञानी पूजितः सुरासुरैः परमार्थदेशको हितः सर्वजीवानामचिन्त्यमाहात्म्यो रहितो जन्ममरणाभ्यां कृतकृत्यः परमात्मेति । तदुपासनाविधिः पुनर्यथाशक्ति निरीहेण चित्तेनात्यन्तभावसारमुचितेन क्रमेण रहितमतिचारैस्तदुपदेश सारमनुष्ठानं दानस्य पालनं विरत्या आसेवनं तपसो भावनं भावनानामिति । उपासनाफलं पुनः सुन्दरं देवत्वं महाविमानानि अप्सरसो दिव्याः कामभोगाः सुकुलप्रत्यागतादिः सुन्दरं रूपं विशिष्टा भोगा विचक्षणत्वं धर्मप्रतिपत्तिः परमपद्गमनमिति । एतदाकर्ण्य हर्षितोऽग्निभूतिः । भणितं
१ परमत्यदेखणा पा. शा. । २ परमपयपत्त त्ति पा. ज्ञा. ३ पुण हविस्सइ मु. पु. ४ अच्छरसा गइ पा. ज्ञा. । ५ सुकुलपुच्चप्रे आदि पा. ज्ञा. ।
Jain Educatioernational
For Private & Personal Use Only
नवमो भयो ।
॥९५१ ॥
ainelibrary.org