________________
समराइचकहा ।
॥ ९५० ॥
Jain Education rational
1
महायज्जा पगडी ते उं बन्धंगा भणिया । उवसन्तखीणमोहा केवलियो एगविहबन्ध || उण दुसमयसि बन्धया न उण संपरायस्स । सेलेसीपडिवन्ना अवन्धया होन्ति विन्नेया ॥ अपम संजाणं बन्धठिई होइ अट्ठ उ मुहुत्ता । उक्कोसेण जहन्ना भिन्नमुहुत्तं तु विन्नेया ॥ पण उट्टिया बंन्धन्ति तेर्सि बन्धठिई । संवच्छराई अटु उक्कोसियरा मुहुत्तन्तो ॥ सम्म पहु गठिन कयाइ बोलए बन्धो । मिच्छद्दिद्वीणं पुण उकोसो सुत्तभणिओ उ ॥ चित्तङ्गएण भणियं । भयवं, एवमेय; अत्रणीओ अम्हाण मोहो; भयवया अणुग्गिहीओ दर्द इच्छामि अणुस || एत्थन्तरंमि समागया कालवेला, अवगया नरिन्दाई, कयं भयवया उचियकरणिज्जं । बिइयदियहे य तंमि चेव चेहए अवद्वियस्स
महायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥
ते पुनर्द्विसमयस्थितिकस्य बन्धका न पुनः संपरायस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेयाः || अप्रमत्तसंयतानां वन्धस्थितिर्भवत्यष्ट मुहूर्ताः । उत्कर्षेण जघन्या भिन्नमुहूर्तं तु विज्ञेया ॥
येsपि प्रमत्ता अनाकुवा बध्नन्ति तेषां बन्धस्थितिः । संवत्सराण्यष्ट उत्कृष्टा इतरा मुहूर्त्तान्तः ||
सम्यग्दृष्टीनामपि खलु ग्रन्थि न कदाचिद् व्यतिक्रामति बन्धः । मिध्यादृष्टिनां पुनरुत्कृष्टः सूत्रभणितस्तु ॥ चित्राङ्गदेन भणितम् । भगवन् ! एवमेतद्, अपनीतोऽस्माकं मोहः, भगवताऽनुगृहीतो दृढभिच्छाम्यनुशास्तिम् ॥ अत्रान्तरे समागता कालवेला, अपगता नरेन्द्रादयः कृतं भगवतोचितकरणीयम् । द्वितीय दिवसे च तस्मिन्नेव चैत्येऽवस्थितस्य
१ पगतीर्ण पा. ज्ञा । २ हि(हिं) संति पा. ज्ञा. ।
For Private & Personal Use Only
नवमो भवो ।
॥ ९५०॥
nelibrary.org