SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । १९४९॥ म० ३० ८८ Educat सुक्क हस्साराणं देवाणं तेउलेसं वीइवयइ, दसमासपरियाए समणे निम्गन्थे आरणच्चुयाणं देवाणं तेउलेसं वीइवयइ, एकारसमासपरियाए समणे निग्गन्थे गेवेज्जाणं देवाणं तेउलेसं वीइवयइ, बारसमासपरियाए समणे निग्गन्थे अणुत्तरोत्रवाइयाणं देवाणं तेउले सं वीsas; तेणं परं सुक्के सुकाभिजाई भवित्ता सिज्झइ बुज्झइ मुच्च सव्वदुक्खाणमन्तं करेइ ॥ एवं भो देवाणुपिया, न यावि परमत्थओ दुक्ख से शुरूवं संजमाणुद्वाणं ति । इन्दसम्मेण भणियं । भयवं, एवमेयं, इच्छामि अणुसद्धिं ॥ एत्थन्तरंमि पुब्वागएव पणामपुव्वयं भणियं चित्तङ्गरण । भयवं, के पुण पाणिणो किं कइप्पगारं किंठिइयं वा कम्मं बन्धन्ति । भयवया भणियं । सोम, सुण । विबन्धा होति पाणिणो आउवज्जगाणं तु । तह सुहुमसंपराया छव्विहबन्धा मुणेयव्त्रा ॥ नवमासपर्यायः श्रमणो निर्ग्रन्थो महाशुकसहस्राराणां देवानां तेजोलेश्यां वव्रिजति । दशमासपर्यायः श्रमणो निर्ग्रन्थ आरणाच्युतानां देवानां तेजोलेश्यां व्यतिव्रजति । एकादशमासपर्यायः श्रमणो निर्मन्थो मैत्रेयकानां देवानां तेजोलेश्यां व्यतिव्रजति । द्वादशमासं पर्यायः श्रमणो निर्ग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतिव्रजति । ततः परं शुकः शुक्लाभिजातिर्भूत्वा सिध्यति बुध्यते मुच्यते सर्वदुःखानामन्तं करोति || एवं भो देवानुप्रिय ! न चापि परमार्थतो दुःखसेवनानुरूपं संयमानुष्ठानमिति । इन्द्रशर्मणा भणितम् । भगवन् ! एवमेतद्, इच्छाभ्यनुशास्तिम् ॥ अत्रान्तरे पूर्वागतेनैव प्रणामपूर्वकं भणितं चित्राङ्गदेन । भगवन् ! के पुनः प्राणिनः किं कतिप्रकारं किंस्थितिकं वा कर्म बध्नन्ति । भगवता भणितम् । सौम्य ! शृणु । सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु । तथा सूक्ष्मसंपरायाः षडविधबन्धा ज्ञातव्याः || national For Private & Personal Use Only नवमो भवो । ॥९४९॥ www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy