________________
समराइच्चकहा ।
१९४९॥
म० ३०
८८
Educat
सुक्क हस्साराणं देवाणं तेउलेसं वीइवयइ, दसमासपरियाए समणे निम्गन्थे आरणच्चुयाणं देवाणं तेउलेसं वीइवयइ, एकारसमासपरियाए समणे निग्गन्थे गेवेज्जाणं देवाणं तेउलेसं वीइवयइ, बारसमासपरियाए समणे निग्गन्थे अणुत्तरोत्रवाइयाणं देवाणं तेउले सं वीsas; तेणं परं सुक्के सुकाभिजाई भवित्ता सिज्झइ बुज्झइ मुच्च सव्वदुक्खाणमन्तं करेइ ॥ एवं भो देवाणुपिया, न यावि परमत्थओ दुक्ख से शुरूवं संजमाणुद्वाणं ति । इन्दसम्मेण भणियं । भयवं, एवमेयं, इच्छामि अणुसद्धिं ॥
एत्थन्तरंमि पुब्वागएव पणामपुव्वयं भणियं चित्तङ्गरण । भयवं, के पुण पाणिणो किं कइप्पगारं किंठिइयं वा कम्मं बन्धन्ति । भयवया भणियं । सोम, सुण ।
विबन्धा होति पाणिणो आउवज्जगाणं तु । तह सुहुमसंपराया छव्विहबन्धा मुणेयव्त्रा ॥
नवमासपर्यायः श्रमणो निर्ग्रन्थो महाशुकसहस्राराणां देवानां तेजोलेश्यां वव्रिजति । दशमासपर्यायः श्रमणो निर्ग्रन्थ आरणाच्युतानां देवानां तेजोलेश्यां व्यतिव्रजति । एकादशमासपर्यायः श्रमणो निर्मन्थो मैत्रेयकानां देवानां तेजोलेश्यां व्यतिव्रजति । द्वादशमासं पर्यायः श्रमणो निर्ग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतिव्रजति । ततः परं शुकः शुक्लाभिजातिर्भूत्वा सिध्यति बुध्यते मुच्यते सर्वदुःखानामन्तं करोति || एवं भो देवानुप्रिय ! न चापि परमार्थतो दुःखसेवनानुरूपं संयमानुष्ठानमिति । इन्द्रशर्मणा भणितम् । भगवन् ! एवमेतद्, इच्छाभ्यनुशास्तिम् ॥
अत्रान्तरे पूर्वागतेनैव प्रणामपूर्वकं भणितं चित्राङ्गदेन । भगवन् ! के पुनः प्राणिनः किं कतिप्रकारं किंस्थितिकं वा कर्म बध्नन्ति । भगवता भणितम् । सौम्य ! शृणु ।
सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु । तथा सूक्ष्मसंपरायाः षडविधबन्धा ज्ञातव्याः ||
national
For Private & Personal Use Only
नवमो भवो ।
॥९४९॥
www.jainelibrary.org