SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा । ॥९४८ || नवि अस्थि रायरायस्स तं सुहं नेय देवरायस्स । जं सुहमिहेव साहो (हुस्स) लोयव्वावाररहियस्स || अन्नं च । जे इमे अज्जत्ताए समणा निग्गन्था, एए णं कस्स तेउलेसं वीइवयन्ति ? मासपरियाए समणे निग्गन्ये वाणमन्तराण देवri dadi asars, एवं दुमासपरियाए समणे निम्गन्थे असुरिन्दवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीइवयइ, तिमासपरियाए समणे निग्गन्थे असुर (रिंद) कुमाराणं देवानं तेउलेसं वीइवयइ, चउमासपरियाए समणे निग्गन्थे गहगणनक्खत्ततारारूवाणं जोड़सियाणं उस वीas, पञ्चमासपरियाए समणे निग्गन्थे चन्दिमसूरियाणं जोइसिन्दाणं जोइसरातीणं तेउलेसं वीइवयई, छम्मासपरियाए समणे निग्गन्थे सोहम्मीसाणाणं देवाणं तेओलेसं वीइवयइ, सत्तमा परियाए समणे निग्गन्थे सर्णकुमारमाहिन्दाणं देवाणं तेउवीवर, अट्ठमासपरियाए समणे निग्गन्थे बम्भलोगलन्ताणं देवाणं तेओलेसं वीइवयर, नत्रमासपरियाए समणे निग्गन्थे महासंयमानुष्ठानं परमशुभ परिणामयोगतो विशुद्धलेश्यानुभावतश्च । एवं च समये पयते । अपिच नाप्यस्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।। अन्यञ्च ये इमेऽद्यतया श्रमणा निर्मन्थाः, एते कस्य तेजोलेश्यां व्यतित्रजन्ति । मासपर्यायः श्रमणो निर्ग्रन्थो वानमन्तराणां देवानां तेजोलेश्यां व्यतिव्रजति । एवं द्विमासपर्यायः श्रमणो निर्ग्रन्थोऽसुरेन्द्रवर्जितानां भवनवासिनां देवानां तेजोलेश्यां व्यतिव्रजति । त्रिमासप र्याय: श्रमणो निर्ग्रन्थोऽसुरेन्द्रकुमाराणां देवानां तेजोलेश्यां व्यतिव्रजति । चतुर्मासपर्यायः श्रमणो निर्ग्रन्थो ग्रहगणनक्षत्रतारारूपाणां ज्योतिष्काणां तेजोलेश्यां व्यतिव्रजति । पचमासपर्यायः श्रमणो निर्ब्रन्थश्चन्द्रसूर्याणां ज्योतिष्केन्द्राणां ज्योतिष्कराजानां तेजोलेश्यां व्यतिव्रजति । षण्मासपर्यायः श्रमणो निर्ग्रन्थः सौवर्मेशानानां देवानां तेजोलेश्यां व्यतिव्रजति । सप्तमासपर्यायः श्रमणो निर्ग्रन्थः सनत्कुमारमाहेन्द्राणां देवानां तेजोलेश्यां व्यतिव्रजति । अष्टमासपर्यायः श्रमणो निर्ग्रन्थो ब्रह्मलोकलान्तकानां देवानां तेजोलेश्यां व्यतिव्रजति । For Private & Personal Use Only Jain Education International नवमो भवो । ॥९४८॥ www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy