________________
नवमो
भवो।
।.९५४॥
समराइच-15 देवी । नहाइसरण परिउट्ठो से भत्ता । भणिया य णेण । भण, किं ते पियं करीयउ। तीए भणियं । अज्ज उत्त, कोमुईए अन्तेउराण जहिकहा।
च्छापयारेण ऊसवपसाओ त्ति । पडिस्सुयमणेण । समागो सो दियहो । करावियं राइणा घोसणं, जहा 'जो अज्ज एत्य पुरिसो वसिहिइ,
तस्स मए सारीरो निग्गहो काययो' । उग्गदण्डो राय त्ति निग्गया सव्वपुरिसा, नवरं एगस्स से द्विणो छस्सुया संववहारवावडयाए ॥९५४॥ लहुं न निग्गया । ढकियाओ पोलीओ। भएण तत्थेव निलुक्का । वत्तो रयणीए ऊसवो । बिइयदियहे राइणा पउत्ताचारिगा। हरे
गवेसहा को एत्थ न निग्ग भो त्ति । तेहिं निउणबुद्धीए गवेसिऊण साहियं रन्नो । महाराय, अमुगसेहिस्स छस्सुया न निग्गय त्ति । कुविओ राया । भणियं च तेण । वावाएह ते दुरायारे । गहिया रायपुरिसेहि, उवणीया वज्झथामं । एयमायण्णिऊण भीओ तेसिं पिया । समागओ नरवइसमीवं । चिन्नत्तो राया। देव, खमसु ममेक्कमवराहं मुयह एकवारमेए । 'मा अन्ने वि एवं करेस्प्तन्ति' तिन मेल्लेइ राया। पुणो पुणो भण्णमाणेण 'मा कुलखो भाउ' त्ति मुक्को से जेट्टपुत्तो । बहुमन्निओ सेट्ठिणा। बावाइया इयरे । न य देवी । नाटयातिशयेन परितुष्टस्तस्या भर्ता । भणिता च तेन । भग, किं ते प्रिय क्रियताम् । तया भणितम् । आर्यपुत्र ! कौमुद्यमान्तःपुराणां यथेच्छाप्रकारेणोत्सवप्रसाद इति । प्रतिश्रुतमनेन । समागतः स दिवसः । कारितं राज्ञा घोषणम् , यथा 'योऽयात्र पुरुषो वस्यति तस्य मया शारीरो निग्रहः कर्तव्यः' । उपदण्डो राजेति निर्गताः सर्वपुरुषाः, नवरमेकस्य श्रेष्ठिनः षद् सुताः संव्यवहारव्यापृततया लघु न निर्गताः । स्थगिताः प्रतोल्यः । भयेन तत्रैव गुप्ताः । वृत्तो रजन्यामुत्सवः । द्वितीयदिवसे राज्ञा प्रयुक्ताश्चारिकाः । अरे गवेषयत, कोऽत्र न निर्गत इति । तैनिपुणबुद्धचा गवेषयित्वा कथितं राज्ञः । । हाराज ! अमुकश्रेष्ठिनः षट् सुता न निर्गता इति । कुपितो राजा । भणितं च तेन । व्यापादयत तान् दुराचारान् । गृहीता राजपुरुषः, उपनीता वध्यस्थानम् । एतदाकर्ण्य भीतस्तेषां पिता । समागतो नरपति समीपम् । विज्ञप्तो राजा । देव ! क्षमस्व ममैकम पराधम् , मुञ्चतैकवारमेतान् । 'माऽन्येऽप्येवं करिष्यन्ति' इति न मुश्चति राजा । पुनः
BARSASALARA
Jain Education
D
o nal
For Private & Personal Use Only
d
inelibrary.org
त