________________
नवमो
भवो।
॥९५५||
समराइच-9|| समभावस्स सव्वेसु एगबहुमन्नणे अणुमई सेसेसु त्ति । एस दिद्वन्तो, इमो इमस्स उवणओ । रायतुल्लो सावओ, बावाइजमाणवाकहा। णियगसुयतुल्ला जीवनिकाया वाणियगतुल्लो साहू, विन्नवणतुल्ला अणुब्धयगहणकाले साहुधम्मदेसणा । एवं च मुहुमजीवनिकाय
अमुयणे वि सावयस्स न तेसु साहुणो अणुमई, इयरहा होइ अविहिनिप्फन्ना । एवं सदस्य अविहिनिप्फन्नो दोसो। अओ चेव भय॥९५५॥ वया भणियं । पढमं नाणं तओ दय त्ति । नाणपुव्वयं सबमेव सम्माणुट्ठाणं ति । एयमायण्णिऊग हरिसिओ धणरिद्धी । भणियं च A ण । भयवं, एवमेयं, अहो मुदिट्ठो भयवन्तेहि धम्मो ॥
एत्थन्तरंमि पुवागरणेव पणमिऊण भयवन्तं भणियं असोयचन्देण । भयवं, जे खलु ईइ थेवस्स वि पमायचेटियस्स दारुणविवागा सुणीयन्ति, ते किं तहेव उदाहु अन्नहा । भयवया भणियं । सोम, मुण । जे आगमभणिया ते तहेवः जओन अन्नहावाइणो | पुनर्भण्यमानेन ‘मा कुलक्षयो भवतु' इति मुक्तस्तस्य ज्येष्ठपुत्रः । बहुमानितः श्रेष्ठिना । व्यापादिता इतरे । न च समभावस्य सर्वेष्वेकबहुमाननेऽनुमतिः शेषेविति ॥ एष दृष्टान्तः । अयमस्योपनयः । राजतुल्यः श्रावकः, व्यापाद्यमानवाणिजकसुततुल्या जीवनिकायाः, काणिजकतुल्यः साधुः, विज्ञापनतुल्या अणुव्रतग्रहणकाले साधुधर्मदेशना । एवं च सूक्ष्मजीवनिकायामोचनेऽपि श्रावकस्य न तेषु साधोरनुमतिः, इनरथा भवत्यविधिनिष्पन्ना । एवं सर्वत्राविधिनिष्पन्नो दोषः । अत एव भगवता भणितम् । प्रथमं ज्ञानं ततो दयेति । ज्ञानपूर्वक सर्वमेव सम्यगनुष्ठानमिति । एतदाकर्ण्य हर्षितो धनऋद्धिः । भणितं च तेन । भगवन् ! एवमेतद्, अहो सुदृष्टो भगवद्भिर्धर्मः ।।
अत्रान्तरे पूर्वागतेनैव प्रणम्य भगवन्तं भणितमशोकचन्द्रेण । भगवन् ! ये खल्विह स्तोकस्यापि प्रमादचेष्टितस्य दारुणविपाकाः श्रूयन्ते, ते किं तथैव उताहो अन्यथा । भगवता भणितम् । सौम्य ! शृणु । ये आगमभणितास्ते तथैव, यतो नान्यथावादिनो जिनाः । ये पुन
१ एयस्स पा. मा. । २ इव डे. शा. । ३ दारुणो विवाओ सुणीअइ पा. शा. । ४ कुओ पा. शा. ।
ESSAROKAR
Jain Educati
o
nal
For Private & Personal Use Only
Hainelibrary.org