SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ मराइच-14 नवमो भवो। कहा। १९५६॥ X॥९५६॥ HIRA जिणा। जे उण आगमबाहिरा, तेसुइच्छत्ति । असोयचन्देण भणियं । भयवं, जइ एवं, ता कीस केसिंचि पाणवहाइकिरियापवत्ताण अञ्चन्तविरुद्धकारीण वि इटुत्थसंपत्ती विउला भोगा दी हमाउयं अतुट्टो य तयणुबंधो; अन्नेसिं च थेवे वि अबराहे सव्वविवज्जो ति । भयवया भणियं । सोम, सुण । विचित्ता कम्मपरिणई । जे खलु अकुसलाणुबन्धिकम्मजुत्ता संसाराहिणन्दिणो खुद्दसत्ता दोग्गइगामिणो कल्लाणपरंमुहा भायणं अणत्थाणं, तेसिं खलु अकुपलपवत्तीए पावभरसंपूरणत्थं इट्टत्थसंपत्ताइ संजायए, विवरीयाणं तु भणियभावविवरीयभावओ सव्वविवज्जओ त्ति । असोयचन्देण भणियं । भयवं, एवमेयं । अहो मे अवणोओ मोहो भयवया ॥ पत्थन्तरंमि पुव्वागएणेव पण मिऊण भयवन्तं भणियं तिलोयणेण । भयवं, अभयदाणोवढम्भदाणाण ओघओ किं पहाणयरं ति। भयवया भणियं । सोम, सुण । अभयदाणं । रायपत्तिचोरग्गहणविमोक्खणयार एत्थ दिद्वन्तो। अत्थि इहेव बम्भउरंरागमबाह्यास्तेषु यहच्छेति । अशोकवन्द्रेण भणितम् । भगवन् ! यद्येवम् , ततः कस्मात् वेषांचित् प्राणवधादिक्रियाप्रवृत्तानामत्यन्तविरुद्धकारिणामपि इप्टार्थसंप्राप्तिविपुला भोगा दीर्घमायुरत्रुटितश्च तदनुबन्धः, अन्येषां च स्तोकेऽध्यपराधे सर्वविपर्यय इति । भगवता भणितम् । सौम्य ! शणु । विचित्रा कर्मपरिणतिः । ये खल्वकुशलानुबन्धिकर्मयुक्ताः संसाराभिनन्दिनः क्षुद्रसत्त्वा दुर्गतिगामिनः कल्याणपराङ्मुखा भाजनमनानाम् , तेषां खल्वकुशलप्रवृत्त्या पापभरसंपूरणार्थमिष्टार्थसंप्राप्त्यादि संजायते, विपरीतानां तु भणितभावविपरीतभावतः सर्वविपर्यय इति । अशोकचन्द्रेण भणितम् । भगवन् ! एवमेतद् । अहो मेऽपनीतो मोहो भगवता ॥ ___अत्रान्तरे पूर्वागतेनैव प्रणम्य भगवन्तं भणितं त्रिलोचनेन । भगवन् ! अभयदानोपष्टम्भदानयोरोघतः किं प्रधानतरमिति । भगवता भणितम् । सौम्य ! शृणु । अभयदानम् । राजपत्नीचोरग्रहणविमोक्षणतयाऽत्र दृष्टान्तः । अस्तीहैव ब्रह्मपुरं नगरम् , कुशध्वजो राजा, कम- १ जइइच्छंति पा. शा. । २ अन्नेहिं च डे. शा. । ३ प.वभव-पा. ज्ञा. डे. ज्ञाः । ४ इट्टत्थसंपराइ पा. शा.। ॐॐॐॐॐॐ % % Jain Educa t ional For Private & Personal Use Only Krjainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy