________________
समराइचकहा।
नवमो
भवो।
EASAREER
१९५७॥
||९५७॥
नयरं, कुसद्धओ राया, कमलुया महादेवी, तारावलिप्पमुहाओ अन्नदेवीओ। अन्नया य राया वायायणोपविट्ठो समं कमलुयापमुहाहिं *चउहिं अग्गमहिसीहिं अक्खजयविणोपण चिट्ठइ, जाव अणेयकसाघायदमियदेहो बद्धो +पयंडरज्जूए दण्डवासिएण आणीओ तक्करो। भणियं च णेण । देव, कयमणेण परदब्याहरणं ति । राइणा भणियं । वावाएहि एयं । पयट्टाविओ देण्डवासिएण वैज्झभूमि । तओ पाणवल्लहयाए अवलोइऊण दीणक्यणेण दिसाओ अक्कन्दियमणेण । अहो पढमचोरकारी असंपत्तमणोरहो वावाइ जामि अहन्नो | त्ति । एयमायण्णिऊण सोगियाओ देवीओ। विनत्तो ताहिं राया। अजउत्त, मा असंपत्तमणोरहो वावाइज्जउ, अन्ज उत्तपसाएण करेमो किंपि एयरस । अणुमयं राइणा, भणिय 'करेह'। तो ऍगाए मोयाविऊण अब्भङ्गाविओ सहस्सपागेण, महाविओ सप्पओयंहावाविओ गन्धोयगाईहि, दिन खोमजुयलं । लग्गा दस सहस्सा । भणिओ य तीए । एत्तियगो मे विहवो त्ति । अन्नाए कराविओ आसवपाणं, लुका महादेवी, तारावलीप्रमुखा अन्यदेव्यः । अन्यदा च राजा वातायतनोपविष्टः समं कमलुकाप्रमुखाभिश्चतसृभिरग्रहमहिषीभिरक्षदात. विनोदेन तिष्ठति, यावदनेककशाघातदूनदेहो बद्धः प्रचण्डरज्ज्वा दण्डपाशिकेनानीतस्तस्करः । भणितं च तेन । देव ! कृतमनेन परद्रव्यापहरणमिति । राज्ञा भणितम् । व्यापादयतम् । प्रवर्तितो दण्डपाशिकेन वध्यभूमिम् । ततः प्राणवल्लभतयाऽवलोक्य दीनवदनेन दिश आक्र न्दितमनेन । अहो प्रथमचौर्यकारी असंप्राप्तमनोरथो व्यापाद्येऽधन्य इति । एतदाकर्ण्य शोकिता देव्यः । विज्ञप्तस्ताभी राजा । आर्यपुत्र ! मा असंप्राप्तमनोरथो व्यापाद्यताम् , आर्यपुत्रप्रसादेन कुर्मः किमप्येतस्य । अनुमतं राज्ञा, भणितं 'कुरुत' । तत एकया मोचयित्वाऽभ्यङ्गिन्तः सहस्रपाकेन, मर्दितः सप्रयोगम् , स्नपितो गन्धोदकादिभिः, दत्तं क्षौमयुगलम् । लग्नानि दश सहस्राणि । भणितश्च तया । एतावान् मे विभव इति । अन्यया कारित आसवपानम् , भक्षितो विलंकान् (भोजनानि १), विलेपितो यक्षकर्दमेन, दत्तं कटिसूत्रकम् । परित्यागो विंशतिः
* नास्ति पाठः डे. शा. पा. शा. । + पथड-मु.पु.। १ डंड-डे. शा. । २ नास्ति डे. शा. । ३ एगीए डे. ज्ञा-। ४ हवाविओ पा. ज्ञा. ।
REARS
PC
Jain Education
a
n
al
For Private & Personal Use Only
Minelibrary.org