SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ रिच सत्तमो भवो। ॥६५ ॥ ASPASHIRSAGAR ता अकहिऊण परियणस्स इओ चेवावकमामो । अलं कालहरणेणं । मा इमं चेव कुमारो संपाडइस्सइ लज्जिओ खु सो वि इमिणा चेट्टिएण । सन्तिमईए भणियं । अज्जउत्तो पमाणं । एत्थन्तरमि अत्यमिओ सूरिओ। कयं पोसावस्सयं । भणिओ य परियणो। अज्जमए एत्थेव वसियव्वं ति । तो सज्जियं उजाणवास भवणं । सीसं मे दुक्खइ त्ति भणिऊण लहुं चेव विसज्जिओ परियणो । अइकन्ता काइ वेला। तओ पसुत्ते परियणे अडयजाए विय अहिसरणगमणमि कसणपडएण विय तिमिरनिवहेण ओत्थयाए रयणीए उडिओ कुमारो सन्तिमई य । भणियं च णेण । सुन्दरि, दीहाणि देसन्तराणि, विचित्ता कम्मपरिणई. आवयाभायणं च एत्थ पाणिणो । बाहेइ य म कुमारनेहाणुबन्धो, उपेक्खामि य इह अवत्थाणंमि तस्स आवयं, अणिव्वुईए य चित्तस्स न सक्कुणोमि इह चिट्ठिउं, अणुचिया य तुमं किलेसायासस्स । तान-या| इति । शान्तिमत्या भणितम्-आर्यपुत्रः प्रमाणम् । कुमारेण भणितम्-सुन्दरि ! यद्येवं ततोऽकथयित्वा परिजनस्य इतश्चैवापनाम्यामः । अलं कालहरणेन । मा इदमेव कुमारः संपादयिष्यति, लज्जितः खलु सोऽप्यनेन चेष्टितेन । शान्तिमत्या भणितम्-आर्यपुत्रः प्रमाणम् । अत्रान्तरे अस्तमितः सूर्यः । कृतं प्रदोषावश्यकम् । भणितश्च परिजनः। अद्य मयात्रैव वस्तव्यमिति । ततः सज्जितमुद्यानवासभवनम् । 'शीर्ष मे दुःखयति'इति भणित्वा लच्चेव विसर्जितः परिजनः । अतिक्रान्ता काचिद्वेला । ततः प्रसुप्ते परिजने कुलटायामिवाभिसरणगमने कृष्णपटेनेव तिमिरनिवहेनावस्तृतायां रजन्यामुत्थितः कुमारः शान्तिमती च । भणितं च तेन-सुन्दरि ! दीर्घाणि देशान्तराणि, विचित्रा कर्मपरिणतिः, आपद्भाजनं चात्र प्राणिनः । बाधते च मां कुमारस्नेहानुवन्धः, उत्प्रेक्षे चेहावस्थाने तस्यापदम् । अनिवृत्या 15 १ उच्छइया रयणी क। २ अडयणा (द) कुलटा । अविणयवईए अडया तहा अहव्या अइयणा य॥ देशी० वर्ग १ श्लो. १८. Jain Education memnational For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy