________________
RCH
मराइच्च
सत्तमो
भवो।
।६५०॥
॥६५०॥
इराओ ॥ भणियं च सन्तिमईए । अजउत्त, किमेयं ति । कुमारेण भणियं । मुन्दरि, अहं पि न मुणेमि । एत्तिएण पुण एत्थ होयव्वं रजमुद्दिसिऊण पयारिओ केणइ कुमारो त्ति । ता अलं मे इहथिएणं, जत्थ पहाणसयणस्स कुमारस्स वि ईइसो उव्वेवो। अवत्थाणे य अवस्समेव केणइ लिङ्गेण जाणइ कुमारचेट्ठियं ताओ। तो य घेप्पइ उम्माहएणं, निव्वासइ य कुमारं, आवहइ सोयमम्बा 'लाघवं कुलहरस्स कुपुरिसो' त्ति । अन्नः। बिलज्जियं जीवइ कुमारो। परत्थसंपायणाणुगयं च कुलवयणि जरक्खणामेत्तफलं सुपुरिसाण चेट्ठियं, एत्थ पुण उभयविवज्जो त्ति । सन्तिमईए भणियं । अजउत्त, एवमेयं; किंतु कहं पुण गुरू अन्जउत्तं विसज्जिस्सन्ति । कुमारेण भणियं । अइपण्डिए, को गुरूणं कहेइ । अस्थि ईइसो नाओ बहुयरगुणे कज्जे नेहकायरयाए विग्यकारिणो गुरू अपुच्छि ऊण वि पयट्टिजइ' ति । सन्तिमईए भणियं । अज्ज उत्तो पमाणं । कुमारेण भणियं । सुन्दरि, जइ एवं, उत्थापितोऽनेन, निवेशितः शयनीये, पृष्टः संभ्रमेण 'कुमार! किमेतद्' इति । ततोऽदत्त्वोत्तरं निर्गतश्चन्दनलतागृहात् । भणितं च शान्तिमत्या-आर्यपुत्र ! किमेतदिति । कुमारेण भणितम्-सुन्दरि ! अहमपि न जानामि । एतावता पुनरत्र भवितव्यम्, राज्यमुद्दिश्य प्रतारितः केनचित्कुमार इति । ततोऽलं मे इह स्थितेन, यत्र प्रधानस्वजनस्य कुमारस्यापीदृश उद्वेगः । अवस्थाने चावश्यमेव केनचिद् लिङ्गेन जानाति कुमारचेष्टितं तातः । ततश्च गृह्यते उन्माथकेन (विनाशकेन), निर्वासयति च कुमारम् , आवहति शोकमम्बा 'लाघवं कुलगहस्य कुपुरुषः' इति । अन्यत्र विलजितं जीवति कुमारः। परार्थसंपादनानुगतं च कुलवचनी परक्षणमात्रफलं सुपुरुषाणां चेष्टितम्, अत्र पुनरुभयविपर्यय इति । शान्तिमत्या भणितम्-आर्यपुत्र ! एवमेतद्, किन्तु कथं पुनर्गुरवः आर्यपुत्रं विसर्जयिष्यन्ति । कुमारेण भणितम्-अतिपण्डिते ! को गुरून् कथयति । अस्तीदृशो न्यायः 'बहुतरगुणे कार्ये स्नेहकातरतया विघ्नकारिणो गुरूनपृष्ट्वाऽपि प्रवर्त्यते'
१ विउज्जयं क।
SHAHARASHRASAIRS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org