SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा। सत्तमो भवो। 1६४९॥ ॥६४९॥ अन्नया य सन्तिमईसमेयंमि उज्जाणसंठिए कुमारे परिणयप्पाए वासरे कसाओदएणमणालोचिऊण परिणई अणवेक्खिऊण निययबलं अचिन्तिऊण कुमारसत्तिं कुमारवावायणनिमित्तमेव कइवयपुरिसपरिवारिओ गओ तमुजाणं । कुमारचित्तवित्तीए अपडिहारिओ चेव पविट्ठो चन्दणलयाहरयं । दिट्ठो य णेण केवलो चेव कुमारो सन्तिमई य । वीसत्यो ति कड़ियं मण्डलग्गं। दिढ सन्तिमईए भणियं च णाए । अजउत्त, परित्तायहि परित्तायहि । तओ 'किमेय' ति उढिओ कुमारो । ट्ठिो य णेण विसेणो । छूढं तेणोहरणं । सिक्खाइसरण वश्चियं कुमारेणं, 'किमेय' ति चिन्तामुन्नहियएणावि भुयं रुम्भिऊण बहडं से खग्गं । भणिओ य एसो 'कुमार, किमेयं ति । तओ निरुम्भमाणेण कड़िया छुरिया । दरविइण्णे पहारे बाह वालिऊण अवहडा य जेणं । बाहवलणपीडाए निवडिओ विसेणो । उहाविओ जेणं, निवेसिओ सयणिज्जे, पुच्छिओ संभमेणं 'कुमार किमेयं ति। तो अदाऊण उत्तरं निग्गओ चन्दणलयास्वयमेव एतमिति ॥ ___अन्यदा च शान्तिमतीसमेते उद्यानसंस्थिते कुमारे परिणतप्राये वासरे कषायोइयेनानालोच्य परिणतिमनवेक्ष्य निजबलमचिन्तयित्वा | कुमारशक्तिं कुमारव्यापादननिमित्तमेव कतिपयपुरुषपरिवृतो गतस्तमुद्यानम् । कुमारचित्रवेन्या(प्रतीहार्या) अप्रतिहारित (अनवरुद्धः) एव प्रविष्टश्चन्दनलतागृहम् । दृष्टश्च तेन केवल एव कुमारः शान्तिमती च । विश्वस्त इति कृष्टं मण्डलायम् । दृष्टं शान्तिमत्या । भणित च तया-आर्यपुत्र ! परित्रायस्व परित्रायस्व । ततः किमेतद्' इत्युत्थितः कुमारः । दृष्टस्तेन विषेणः । क्षिप्तं तेन शस्त्रम् । 'शिक्षातिशयेन वञ्चित कुमारेण । 'किमेतद्' इति चिन्ताशून्यहृदयेनापि भुजं रुवाऽपहृतं तस्य खड्गम् । भणितश्चषः 'कुमार ! किमेतदु' इति । ततो निरुध्यमानेन कृष्टा छुरिका । दरवितीर्णे (ईषदत्ते) प्रहारे बाहुं वालयित्वा अपहृता च तेन । बाहुवलनपीडया निपतितो विषेणः । १ कसाउदएण क । ओहरणं (द.) शस्त्रम् । म०५ 13 Educat For Private & Personal Use Only Dainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy