SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा। ६४८|| Jain Educatio JAR पियं नरिन्देण । हरे गेहह लहु दुद्ववारणं, कयत्थिओ णेणं लोओ त्ति । तओ गहणूसुओ वि नरवइणाएसभीरू आएससमणन्तरमेव पुलोइज्माणो भयविन्भमाहियविभूसियाहिं पुरसुन्दरीहिं धाविओ सेणकुमारो। सीह किसोरओ विय दिट्ठो मत्तवारणेणं । तं च दण अन्तिणीययाए पुरिससामत्थस्स वियलिओ से मओ । निरुद्धमणेण गमणं । चित्तगओ विय डिओ पयइभावे । अहो कुमारस्स सामत्थं ति विम्हिया नायरया, हरिसियाओ पुरसुन्दरीओ, परितुट्टो नरवई । एत्थन्तरंमि सिक्खाइसयकोविओ विज्जाहर कुमारओ विय नहगमणेणं समारूढो मत्तवारणं, निबद्धं आसणं, गहिओ वारुअङ्कुसो, अप्फालिओ कुम्भभाए, गुलगुलियमणेणं । 'जयइ कुमारो' समुद्धाओ कलयलो, आहयाई तूराई, नीओ आलाणसम्भं । ऐयवइयरेण दुमिओ विसेणो । चिन्तियं च णेणं । न चएमि ईइसे इमस्स सन्तिषु णक्खे सोउं पि किमङ्ग पुण पेच्छिउं । ता जं होउ, तं होउ, । समारंभेमि महासाहसं । वावाएमि सयमेव एयं ति । जल्पितं नरेन्द्रेण । अरे गृहाण लघु दुष्टवारणम्, क. र्थितोऽनेन लोक इति । ततो ग्रहणोत्सुकोऽपि नरपत्यनादेशभीरुरादेशसमनन्तरमेव लोक्यमानो भयविभ्रमाधिकविभूषिताभिः पुरसुन्दरीनिर्धावितः सेनकुमारः सिंहकिशोरक इव दृष्टो मत्तवारणेन । तं च दृष्ट्वाऽचिन्तनीयतया पुरुषसामर्थ्यस्य विचलितस्तस्य मदः । निरुद्धमनेन गमनम् । चित्रगत इव स्थितः प्रकृतिभावे | अहो कुमारस्य सामर्थ्यमिति विस्मिता नागरकाः, हृविताः पुरसुन्दर्यः, परितुष्टो नरपति: । अत्रान्तरे शिक्षातिशयकोविदो विद्याधरकुमार इव नभोगमनेन समारूढो मत्तवारणम्, निबद्धमासनम्, गृहीतः शीघ्राऽङ्कुशः, आस्फालितः कुम्भभागे, गुलगुलितं [ गर्जितं ] अनेन । 'जयति कुमारः' इति समुद्धावितः कलकलः, आहतानि तूर्याणि नीत आलानस्तम्भम् । एतद्वयतिकरेण दूनो विषेणः । चिन्तितं च तेन न शक्नोमीदृशानि यसका यशांसि (?) श्रोतुमपि किमङ्ग पुनः प्रेक्षितुम् । ततो यद् भवतु । समारभे महासाहसम् । व्यापादयामि १ - आणासमणेतरमेव क । २ एवं बइ-क । ३ अपत्ये ग । ४ नास्ति पाठः ख । x वलत्रियवलमयवारुआ सिग्घे (देशी०व० ७ श्लो०४८ ) tional For Private & Personal Use Only सतमो भवो ॥६४८॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy