SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ राइचकहा। सत्तमो भवो। ६४७॥ ॥६४७॥ मे पुरु सु । सेणकुमारेण भणियं । अलं पावचिन्ताए । धन्नो तुमं, जेण तायस्स पुत्तो ति । ता करेहि रायकुमारोचियं किरियं, जेण तायसमीवं गच्छामो ति । तओ अणिच्छमाणो विभूसिओ सहत्थेण, विनितो मलयचन्दणरसेण, परिहाविओ खोमजुवलयं, गेहाविओ तम्बोल नीओ नरवासमीवं । पाडिओ चलणेसु । बोलियं वद्धावणयं । अइकन्तो कोइ कालो बीसम्भगम्भिणं परम-18 मुहमणुहवन्तस्स सेणकुमारस्स, संकिलिटुचित्तस्स य अणभिन्नमुहसरूवस्स रिसेणस्स । ___अन्नया य पवत्ते कोमुइमहसवे उजाणगए सु नायरएसु निग्गए नरवइंमि भरमुवगए की लापमोए अप्पतक्किओ चेव वियरिओ मत्तवारणो, तोडियाओ अन्दुयाओ, दलिओ आलाणखम्भो, भग्गा महापायवा, गाँलिओ आहोरणो, धाविओ जणवयाभिमुहं, उद्धाइभो लयलो, भिनाई आवाणयाई, पणटाओ चचरीओ, 'हा कहमियं ति विसण्णो नयरिलोओ। एत्थन्तरंमि इमं चेवावगच्छिय सेणकुमारेण भणितम्-अलं पापचिन्तया । धन्यस्त्वं येन तातस्य पुत्र इति । ततः कुरु राजकुमारोचितां क्रियाम् , येन तातसमीप गच्छाव इति । ततोऽनिच्छन् विभूषितः स्वहस्तेन, विलिमो मलयचन्दनरसेन, परिधापितः क्षौमयुगलं, ग्राहितस्ताम्बूलं, नीतो नरपति समीपम् । पातितश्चरणयोः । व्यतिक्रान्तं वर्धापनकम् । अतिक्रान्तः कोऽनि कालो विश्रम्भगर्भितं परमसुखमनुभवतः सेनकुमारस्य, संक्किष्टचित्तस्य च अनभिज्ञ (ज्ञात)सुखस्वरूपस्य विषेणस्य । ___ अन्यदा च प्रवृत्ते कौमुदीमहोत्सवे उद्यानगतेषु नागरकेषु निर्गते नरपतौ भरमुपगते क्रीडाप्रमोदे अप्रतकित एव विचरितो मत्तवारणः । त्रोटिता अन्दुकाः (शृङ्खलाः), दलित आलानस्तम्भः, भग्ना महापादपाः, गालित (पातितः) आधोरणः, धावितो जनवजाभिमुखम् , उद्धावितः [प्रसृतः] कलकलः, भिन्नान्यापणानि, प्रनष्टाश्चयः, 'हा कथमिदम्' इति विषण्णो नगरीलोकः । अत्रान्तरे इदं चैवावगत्य १ विहूसिओ ख । २ -महे। ३ गाहिओ आरोहणो क। ४ सयं इमं क। CCCESSURESSk Jain Educa For Private & Personal Use Only Mainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy