SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मराइच कहा । ॥६४६॥ त्ति । कुमारेण भणियं । ताय, कहँ न ईइसो जो इमीए वयणिज्जलज्जाए उज्झिऊण कुमारभावोचियं चावल्लं अवलम्बिऊण गम्भीरयं अपसायमन्ते विय तुमंमि असंपाययन्तो उचियकर णिज्जं अपरिच्चयन्तो कुलहरं एवं चिह्न ति । राइणा भणियं । वच्छ, जह एवं तुज्झ निबन्धो, ता पेसेहि से आहवणनिमित्तं कंचि निययं ति । कुमारेण भणियं । ताय, अहमेव गच्छामि । राइणा भणियं । एवं करेहित्ति । गओ सेणकुमारो । पविट्ठो विसेणमन्दिरं । दिट्ठो तव्वइयरचिन्ताए चेव अच्चन्त दुब्बलो उज्झिएहि आहरण एहिं परिमिलाणेणं वयणकमलेणं विमणपरियणसमेओ असुन्दरं सयणीयमुवगओ विसे कुमारो त्ति । चिन्तियं च णेणं । अहो सच्चयमिणं । सन्तगुणविपणासे असन्तदो सुन्भवे य जं दुक्खं । तं सोसेइ समुदं किं पुण हिययं मणुस्साणं || aar क कुमारस्स ईइसी अवत्थ त्ति । उवसपिऊण भणियं च णेणं । कुमार, किमेयं वालचेट्टियं । तेण भणियं । पावपरिणई भणितम्-शुद्धस्वभावस्त्वम्, न पुनः स ईदृश इति । कुमारेण भणितम् - तात ! कथं नेदृशो योऽनया वचनीयलज्जया उज्झित्वा कुमारभावोचितं चापलमवलम्ब्य गम्भीरतामप्रसादवत्यपि त्वयि असंपादयन् उचितकरणीयमपरित्यजन् कुलगृहमेवं तिष्ठतीति । राज्ञा भणितम्वत्स ! यद्येवं तव निर्बन्धस्ततः प्रेषय तस्याह्वाननिमित्तं कश्चित् निजकमिति । कुमारेण भणितम् - तात ! अहमेव गच्छामि । राज्ञा भणितम्-एवं कुर्विति । गतः सेनकुमारः । प्रविष्टो विषेणमन्दिरम् । दृष्टस्तद्वयतिकरचिन्तयैवात्यन्तदुर्बल उज्झितैराभरणैः परिम्लानेन वदनकमलेन विमनः परिजन समेतोऽसुन्दरं शयनीयमुपगतो विषेणकुमार इति । चिन्तितं च तेन - अहो सत्यभिदम् सद्गुणविप्रणाशे असदोषोद्भवे च यद् दुःखम् । तच्छोषयति समुद्रं किं पुनर्हृदयं मनुष्याणाम् ॥ अन्यथा कथं कुमारस्येदृश्यवस्थेति । उपसर्थ भणितं च तेन कुमार ! किमेतद् बालचेष्टितम् । तेन भणितम् - पापपरिणतिं मे पृच्छ । १ चावलं क २ तुमेत्तिक ३ यन्तुचिय क ४ तुम्भ ख । ५ दिट्ठो व णेणं क । Jain Educationtional For Private & Personal Use Only सत्तमो भवो । ॥६४६॥ melibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy