SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा । ॥६४५॥ ૧૨ Jain Educatio रिजणच्छेश्यभूयं कयं वद्धावणयं ति ।। इओ य सो विसेणकुमारो तेप्यभिहमेव 'हा न संपन्नमहिलसियं' ति अच्चन्तदुम्मणो अपेच्छमाणे नरवई असंपाययन्तो उचियकरणिज्जं श्रणिग्गच्छमाणो निययगेहाओ अर्जपमाणो सह परियणेणं ठिओ एत्तिए दिवसे, नागओ य वद्धावणए । सुणिओ एस बइयरो धैणगुणभण्डारियाओ सेणकुमारेण । चिन्तियं च णेण । जुत्तमेवं एयं कुमारस्स । दुस्सहो असन्ताभिगो । मह सिणेहमोहिएण य दारुणमणुचिट्ठियं तारणं, जमेत्तियं पि कालं कुमारदंसणं परिहरियं ति । ता विनवेमि, जेण कुमारं इह आत्ति । कीइसो तेण विणा आणन्दो । तओ चलणेसु निवडिऊण विश्वत्तो नरवई । ताय, आह इह विसेणकुमारं । तद्दंसणूसुओ अहं । कीइसो तेण विणा पमोओ । राणा भणियं । वच्छ, अलं तेण कुलदूसणेणं । कुमारेण भणियं । ताय, परिचय इमं मिच्छावियप्पं । कहं कुमारो अकज्जमणुचिस्सिइ ति । राइणा भणियं । सुद्धसहावो तुमं, न उँण सो रिसो मानमङ्गलतूर्यवापूरितदिग्मण्डलं नृत्यद्राजनागरलोकं त्वरितवितीर्यमाणकटिसूत्रकण्ठकं वितीर्णपटवासधूसरित नभस्तलं सकलनगरीजनाश्चर्यभूतं कृतं वर्धापनकमिति । इतश्च स विषेणकुमारस्तत्प्रभृत्येव 'हा न सम्पन्नमभिलषितम्' इत्यत्यन्तदुर्मना अप्रेक्षमाणो नरपतिमसम्पादयन् उचितकरणीयमनिर्गच्छन् निजगेहाद् अजल्पन् सह परिजनेन स्थित एतावतो दिवसान् नागतच वर्धापनके । श्रुत एष व्यतिकरो धनगुणभाण्डागारिकात् सेनकुमारेण । चिन्तितं च तेन युक्तमेवैतत्कुमारस्य । दुःसहोऽसदभियोगः । मम स्नेहमोहितेन च दारुतं तातेन यदेतावन्तमपि कालं कुमारदर्शनं परिहृतमिति । ततो विज्ञपयामि तातं येन कुमारमिहानयतीति । कीदृशस्तेन विनाssनन्दः । ततञ्चरणयोर्निपत्य विज्ञप्तो नरपतिः । तात ! आनयतेह विषेणकुमारम् । तद्दर्शनोत्सुकोऽहम् । कीदृशस्तेन विना प्रमोदः । राज्ञा भणितम् - वत्स ! अलं तेन कुलदूषणेन । कुमारेण मंणितम्-तात ! परित्यजेमं मिथ्याविकल्पम् । कथं कुमारोऽकार्यमनुष्ठास्यतीति । राज्ञा १ तपम-क, तप्यभूइख २ धणुगुण-क ३ कुमारं ति । ४-स्सति ख ५ बुग क ख । Weational For Private & Personal Use Only सतमो भवो । ॥ ६४५ ।। www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy