SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मगइचकहा। सत्तमो भवो। ६४४॥ ।॥६४४॥ है। कुमारसंगहेण य । मोयाविया वावायगा थेवावराह त्ति । पूइउण पेसिया सेणेण। एत्थन्तरंमि वणमुत्थमाइसिउण निग्गओ राया।। जाओ लोयवाओ। अहो विसेणेण असोहणमणुचिट्ठियं । समागओ सेणकुमारकण्ण विसयं। चिन्तियं च णेण । अहो निरवराहा वि नाम पाणिणो एवं अयसभायणं हवन्ति । यन्त्रहा कहं कुमारो, कहमीइसममजणचरियं । असंभावणीअमेयं । निरङ्कसो य लोओ, न जुत्ताजुत्तं वियारेइ । अहवा नत्थि दोसो जणस कुमारस्स चेव पुवकयकम्मपरिणई एस त्ति । निमित्तं चाहमेत्थं ति दुमिओ निययचित्तेणं । ___अइकन्ता कइवि वासरा । पउणो वणो । हाओ सोहणदिणे । कयं राइणा जहोचियं करणिज्जं । वायाविया चारयकालघण्टा । दवावियं महादाणं । पूइयाओ नेयरिदेवयाओ। आदणाविया आगन्दभेरी । समागया विसेसुज्जल नेत्यधारिणो रायनायरा। तओ | वजन्तमङ्गलतूरबाबूरियदिसामण्डलं नचन्तरायनायरलोयं तूरियविइज्जमाणकडिमुत्तकण्ठयं विइण्णपडवासधूसरियनहयलं सयलनय| पुनर्युक्तमेतदिति । सेनेन भणितम्-तात ! अनुगृहीतोऽस्मि एतेषामव्यापादनेन कुमारसंग्रहेण च । मोचिता व्यापादकाः स्तोकापराधा इति । पूजयित्वा प्रेषिता सेनेन। अत्रान्तरे वणसुस्थमादिश्य निगतो राजा । जातो लोकवादः। अहो विषेणेनाशोभनमनुष्ठितम् । समागतः सेनकुमारकणविषयम् । चिन्तितं च तेन-अहो निरपराघा अपि नाम प्राणिन एवमयशोभाजनं भवन्ति । अन्यथा कथं कुमारः, कथमीदृशमसज्जनचरितम् । असम्भावनीयमेतद् । निरंकुशश्च लोकः, न युक्तायुक्तं विचारयति । अथवा नास्ति दोषो जनस्य, कुमारस्यैव पूर्वकृतकर्मपरिणतिरेषेति । निमित्तं चाहमति दूनो निजचित्तेन । अतिक्रान्ताः कत्यपि वासराः। प्रगुणो व्रणः । स्नातः शोभन दिवसे । कृतं राज्ञा यथोचितं करणीयम् । वादिता चारककालघण्टा । दापितं महादानम् । पूजिता नगरीदेवताः । आघातिता आनन्दभेरी । समागता विशेषोज्ज्वलनेपथ्यधारिणो राजनागरकाः । ततो वाद्य १ धायगा क-ख । २ नयरक । ३ आगया क। ४ नेवच्छ ख। Jain Educati o nal For Private & Personal use only Danelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy