________________
मराइच्चकहा।
६४३॥
1
न खलु इमं एवं चैवावगन्तव्त्रं ति । कहं पुग सो महाणुभात्रो अमच्छरिओ सयगवग्गे दइओ साहुवाओ लोलुओ निम्मलजसे अवच्च तायस्स इमं ईइसं उभयलोयविरुद्धं मन्तइस्सइ । ता जहा कहंचि जीवियभीरुययाए इमं जंपियमि मेहिं । करेउ ताओ पासायं, मोयावेउ एए जीवियभीरुए त्ति । तओ 'कस्स सन्तिय' त्ति गवेसावियं राइगा । मुणियं पहाणपरियणाओ, जहा कुमारसन्तियति । तओ 'न अन्ना एयं' ति कुत्रिओ राया विसेणस्ल । समागतं च णेणं । हरे, निव्वासेह तं मम रज्जाओ कुलसदृणं विसेणं ति । बाबा एए महासामिसालवच्छले सुभिच्चे । एत्थन्तरंमि चलणेमु निवडिऊग जंपियं सेणेण । ताय, मा साहस मा साहसं ति । केज्जमाणे य एमि पावेम अहं नियमेणं वायसोगकारिणि अवत्थं ति निवेश्यं तायस्स । तओ 'अहो पुरिसाणमन्तरं' ति चिन्तिऊण जंपियं नरिन्देण । वच्छ, जइ एवं ता तुमं चैव जाणसि; न उण जुत्तमेयं ति । सेणेण भणियं । ताय, अणुग्गिडिओ म्हि एएसि अत्रावायणेण साम्प्रतं देवः प्रमाणमिति । 'कथं कुम रविषेणशासनम्' इति कुपितो राजा विषेणस्य । *णितं च सेनेन तात ! न खल्विमेवावगन्तव्यमिति । कथं पुनः स महानुभावोऽमत्सरिकः खजनवर्गे दर्दितः साधुवादे लोलुपो निर्मलयशसि अपत्यं तातस्येदमीदृशमुभयलोकविरुद्ध मन्त्रयिष्यति । ततो यथाकथंचिज्जीवितभीरुकतयेदं जल्पितमेभिः । करोतु तातः प्रसादम्, मोचयत्वेतान् जीवितभीरुकानिति । ततः ‘कस्य सत्काः' इति गवेषितं राज्ञा । ज्ञातं प्रधानपरिजनाद् यथा कुमारसत्का इति । ततो 'नान्यथैतद्' इति कुपितो राजा वि घेणस्य । समाज्ञप्तं च तेन- अरे निर्वासयत तं मम राज्यात् कुलदूषणं विषेणमिति । व्यापादयतैतान् महास्वामिसालवत्सलान् सुभृत्यान् । अत्रान्तरे चरणयोर्निपत्य जल्पितं सेनेन तात ! मा साहसं मा साहसमिति । क्रियमाणे चैतस्मिन् प्राप्नोम्यहं नियमेन तात शोककारिणीमवस्थामिति निवेदितं तातस्य । ततोऽहो पुरुषाणामन्तरमिति चिन्तयित्वा जल्पितं नरेन्द्रेण । वत्स ! ययेवं ततरत्वमेव जानासि न १ किज्जमाणे क। २ वुण क- ख
Jain Educatic national
For Private & Personal Use Only
सतमो भवो ।
॥६४३॥
ainelibrary.org