SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। सत्तमो भवो । ६४२॥ ॥६४२।। निरत्थयजीयलोहेण । ता अलमेएसि वाचायणेणं । एत्यन्तरंमि इमं चेव वइयरमायण्णिऊण समागओ राया । बन्धाविया णेण वावा. यगा । भणिओ य कुमारसेणो 'वच्छ, किमेय' ति । तेण भणियं 'ताय, न-याणामि' । पुच्छिया घायगा । हरे, किं पुण तुब्भेहिं एयं ववसियं ति । तेहिं भणियं । देव्यं पुरुछड ति । राइणा भणियं । केण देयो चोइओ। तेहिं भणियं । देव, न याणामो त्ति । राइणा भणियं । नाणिमित्तं वाचायणं ति । ता किं पुण निमित्तं, कुओवा तुम्भे, कस्स वा सन्तिय त्ति । तओ न जंपियमेएहिं । पुणो पुच्छिया, पुणो वि न जंपन्ति । कुविओ राया । अच्छोडाविया कसेहिं । तो कायरयाए भावस्स दुब्बिसहयाए कसप्पहाराणं सावेक्खयाए जीवियस्स कुविययाए नरिन्दम्स जंपियमणेहिं । देव, न किंचि एत्थ निमित्त अवि य एत्थेव अम्हे कुमारविसेणसन्तिया, तस्सेव सासणेणं इमं अम्हेहिं ववसियं । संपेयं देवो पमाणं ति। कहं कुमारविसेणसासणं ति कुविओ राया विसेणस्स । भणियं च सेणेण । ताय, क्षुब्धाः(द्राः) खल्वेते तपस्विकाः । व्यापनश्चैतेषां पुरुषकारः। परित्यक्ता एते सकलजीवितनिवासे नाभिमानेन । प्रतिपन्ना विषयभावं दयायाः अध्यासिता निरर्थकजीवितलोभन । ततोऽलमेतेषां व्यापादनेन । अत्रान्तरे इमं चैव व्यतिकरमाकर्ण्य समागतो राजा। बन्धितास्तेन व्यापादकाः । भणितश्च कुमारसेनः 'वत्स ! किमेतद्' इति । तेन भणितम् -'तात ! न जानामि' | पृष्टा घातकाः-अरे ! किं पुनयुष्मामिरेतद् व्यवसितमिति । तैभणितम्-वं पृच्छतेति । राज्ञा भणितम्-केन देवश्चोदितः । तर्भणितम्-देव ! न जानीम इति । रज्ञा भणितम्नानिमित्तं व्यापादनमिति । ततः किं पुनर्निमित्तम् . कुतो वा यूयम् , कस्य वा सत्का इति । ततो न जल्पितमेतैः । पुनः पृष्टाः पुनरपि न जल्पन्ति । कुपितो राजा । आच्छोटिताः कणैः। ततः कातरतया भावस्य दुर्विषहतया कषप्रहाराणां सापेक्षतया जीवितस्य कुपिततया नरेन्द्रस्य जल्पितमेभिः । देव ! न किञ्चित्र निमित्तम् , अपि चात्रैव वयं कुमारविषेणसत्काः, तस्यैव शासनेनेदमस्माभिर्व्यवसितम् , १ कसाघायाणं क । २ जीविपाए ग । ३ संपइ क । Jain Educatioll a tional For Private & Personal Use Only Manelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy