________________
मराइचकहा।
सत्तमो भवो।
॥६४१॥
'हा किमेयं ति चिन्तित
। ॥६४१॥
GARAARORAKRECAKA
णेण 'भो पविसह' त्ति । पविट्ठा एए। सेणकुमारेण भणियं । भो किंनिमित्तमागया। तेहिं भणियं । अस्थि किंचि गुरुनिदेसवत्तव्य ता विवित्तदेसमैहिट्ठह । तओ परत्थसंपायणसुद्धचित्तयाए 'गुरुवच्छला तवस्सिणो, थेवो य न एत्य दोसो' ति चिन्ति ऊण गओ भवणुजाणभूसणं एलालयावणं । तत्थ पुण तखणा चेव बहडा से छुरिया, कड़ियाई मण्डलग्गाई, पहनो एगेण खन्धदेसे । तओ 'हा किमेयं ति चिन्तिऊण आसुरुत्तो कुमारो वलिओ वामपासेण । तो अचलिययाए सत्तस्स उक्कडयाए पुरिसयारस्त संखुद्धयाए वावायगाणं जेऊण ते गहियाई मण्डलग्गाई । दिटुं चिमं उजाणवालियाए । घोसियं च णाए । 'किमेयं ति उद्धाइओ कलयलो। समागया अट्ट पाहरिया । कड़ियाई करवालाई । उद्धाइया पहरिउं । निवारिया कुमारेण । हरे किमे एण मयमारणेणं । खुद्धा खु एए तवस्सिया। बावन्नो य एएसिं पुरिसयारो। परिचत्ता एए सकल जीवियनिवासेणमहिमाणेणं । पडिवाना विसयभावं दयाए, अद्धासिया तापसवेषधारिणो गृहीतनलिकाप्रयोगखड्गा विवेणकुमारसत्काश्चत्वारो महाभुजङ्गा इति । दृष्टाः सेनकुमारेण । भणितं च तेन 'भोः प्रविशत' इी। प्रविष्टा एते । सेनकुमारेण भणितम्-भोः किंनिमित्तमागताः। तैभणितम् अस्ति किञ्चिद् गुरुनिदेशवक्तव्यम् , ततो विविक्तदेशमधितिष्ठत । ततः परार्थसंपादनशुद्धचित्ततया 'गुरुवत्सलाः तपस्विनः, स्तोकश्च नात्र दोषः' इति चिन्तयित्वा गतो भवनोद्यानभूषणमेलालतावनम् । तत्र पुनः तत्क्षणादेवापहृता तस्य छुरिका, कृष्टानि मण्डलामाणि. प्रहत एकेन स्कन्धदेशे। ततो 'हा किमेतद्' इति चिन्तयित्वा आसुरुत्तो (अतिकुपितः) कुमारो वलितो वामपार्श्वेण । ततोऽचलिततया सत्त्वस्य उत्कटतया पुरुषकारस्य संक्षुब्धतया व्यापादकानां जित्वा तान् गृहीतानि मण्डलामाणि । दृष्ट चेदमुद्यानपालिकया | घोषितं चानया । किमेतद्' इति उद्धावितः (प्रसृतः) कलकलः । समागता अष्ट प्राह रिकाः । कृष्टानि करवालानि । उद्घाविताः प्रहर्तुम् । निवारिताः कुमारेण । अरे! किमेतेन मृतमारणेन ।
४ पविट्ठा कुमाराणुनाया क । १-णिएस-क । २ -महिवाह ख । ३ नालियामंडलग्गाई क । ४ भणियं क । ५ खुद्दा क ।
Janducatio
n
al
For Private & Personal Use Only
M
elibrary.org