________________
राइचकहा
६४०॥
fua तिलयउज्जलं असोय पल्लवकयावयंसयं च माहवपणइणीसरीरं पिव दीहियाकमलोवसोहियं भमन्तमुद्दलालि उलजालपरिगयं च, रिद्धिमन्तं पिच्छायंसउणजणसेवियं च, नवजोव्वणं पित्र उम्मायजणणं विलोड णिज्जं च, कामिणीपओहरजुयलं वियै परिमण्डलं चन्दणपण्डुरंच, वासहरं पिर्वे अणङ्गपणइणीए संगमो विय उउलच्छीणं, कारणं पिव आणन्दभावस्स, सहोयरं पिव सुरलोयदेसाणं तं च दट्ठूण अहियजायहरिसो ओइण्णो करिवराओ पविट्ठो अमरनन्दणं । पवत्तो की लिउं विचित्तकीलाहिं । परिणओ वासरो । पविट्टो नयरिं । एवं च अड्कन्ता कवि दियहा ।
अनया य नियभवणगयस्स चेव गयणयलमज्झसंठिए दिणयरंमि विरलीहूए परियणे नियनियनिओयवावडेसु निओयपुरिसे समागया तावसवेसधारिणो गहियनैलियापओगखग्गा विसेण कुमारसन्तिया चत्तारि महाभुयङ्ग र्त्ति । दिट्ठा सेणकुमारेण । भणियं च कुसुमसुर भिगन्धाकृष्टभ्रमद्भ्रमरा लिमञ्जुगुञ्जितरवापूरितदिशं महत्पाटला पतितसुरभि कुसुम निकरप्रच्छादितभूमिभागम्, नववधूवनमिव तिलकोज्ज्वलमशोक पल्लवकृतावतंसकं च माधवप्रणयिनीशरीरमित्र दीर्घिकाकम लोपशोभितं भ्रमन्मुखरालिकुलजालपरिगतं च ऋद्धिमदिव सच्छायं शकुन (सगुण) जन सेवितं च, नवयौवनमिवोन्मादजननं विलोभनीयं च कामिनीपयोधरयुगलमिव परिमण्डलं चन्दनपाण्डुरं च, वासगृहमिवानङ्गप्रणयिन्याः संगम इव ऋतुलक्ष्मीणाम्, कारणमिवानन्दभावस्य सहो. रमिव सुरलोकदेशानाम् । तच्च दृष्ट्वाऽभ्यधिकजातहर्षोऽवतीर्णः करिवरात् प्रविष्टोऽमरनन्दनम् । प्रवृत्तः क्रीडितुं विचित्रक्रीडाभिः । परिणतो वासरः प्रविष्टो नगरीम् । एवं चातिक्रान्ताः कत्यपि दिवसाः ।
अन्यदा च निजभवनगतस्यैव गगनतलमध्यसंस्थिते दिनकरे विरलीभूते परिजने निजनिजनियोगव्यापृतेषु नियोग (गि) पुरुषेषु समागताः१ -लालिजाल - क । २ वियख । ३ पिव ग । ४ विय स्व । ५ अहिय क । ६ कीलिओ चित्तकीलाहिं क। ७ -गालिया ख। ८ पडिहारिया पडिहारेण,
Jain Educatiational
For Private & Personal Use Only
सत्तमो
भवो ।
॥६४०॥
nelibrary.org