SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ मराइच कहा। सत्तमो भवो। ६३९॥ ॥६३९॥ AAAAAACCOLICK नियन्तिसच्छ हेण य कुङ्कुमराएण पिञ्जरियदेहा । सुरहिबहुवणवण्णयकवोलकयपत्तले हा य ।। मणहररइयविसेसयविसेसभङ्गुरकयालयसणाहा । सविसेसपेच्छणिज्जा सोहियसंजमियधम्मेल्ला ॥ नेउररसणामणिवलयहारकुण्डलविभूसणेहिं च । पडिवनचलणतियहत्थकण्ठसवणा मियङ्कमुही । धरियसिहिपिच्छविरइयकवणमयदण्डसाहुलिसमेया । बहुरयणभूसियं दन्तघडियजम्पाणमारूढा ।। तओ तं दट्टण पुचक्रयकम्मगरुययाए समुप्पनो विसेणस्स मच्छरो, वैडियं अहमज्झाणं । चिन्तियं च णेणं । वावाएमि एयं दरायारं। पउत्तावावायगा। पत्तो य सेणकुमारो अमरणन्दणं उजाणं । तं पुण सुसिणिद्धपायवं उद्दाममाहवीलयालिङ्गियसहयारं बउलतरुकसुमसुरहिगन्धायडियभमन्तभमरोलिमजुगुञ्जियस्वादूरियदिसं महल्लपाडलाडियसुरहिकुसुमनियरपच्छाइयभूमिभागं, नववहवयणं शान्तिमत्यपि च भूषितसखीजनपरिवृता विशालाक्षी । प्रबरदुकूलनिवसना चन्दननिर्मार्जित (उपलिप्त)शरीरा ।। निजकान्तिसच्छायेन (सदृशेन) च कुंकुमरागेण पिजरितदेहा । सुरभिवहुवर्णवर्णककपोलकृतपत्रलेखा च ॥ मनोहररचितविशेषकविशेषभङ्गुरकृतालकसनाथा । सविशेषप्रेक्षणीया शोभितसंयमितधम्मिला ।। नृपुररसनामणिवलयहारकुण्डलविभूषणैश्च । प्रतिपन्न चरणत्रिकहस्तकण्ठश्रवणा मृगाङ्कमुखी ।। वृतशिखिपिच्छविरचितकाश्चनमयदण्डसखीसमेता । बहुरत्नभूषितं दन्तघटितजम्पानमारूढा ।। ततस्तां दृष्ट्वा पूर्वकृतकर्मगुरुकतया समुत्पन्नो विषेणस्य मत्सरः, वृद्धमधमध्यानम् । चिन्तितं च तेन-व्यापादयाम्येतं दुराचारम् । प्रयुक्ता व्यापादकाः । प्राप्तश्च सेनकुमारोऽमरनन्दनमुद्यानम् । तत्पुनः सुस्निग्धपादपम् , उद्दाममाधवीलतालिङ्गितसहकारम्, बकुलतरु १-साहुल-क। २ वट्टियं ख । ३-सह्यारनियरं क। ४ -रवाऊरिय-ग । ५ -वठिय-क। * साहुली (सखी)। SSC Jain Education mational For Private & Personal Use Only nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy