________________
समराइच कहा।
सत्तमो भवो।
॥६३८॥
FORUARY
जत्थ य पियन्ति तरुणा पवरमहुं कामिणीप अहरे य । वदृन्ति य खेड्डाई सुरयाई बहुवियारायाई ॥ एवंगुणाहिरामे य पवत्ते वसन्तसमए सो सेणकुमारो कीलानिमित्तमेव विसेमुज्जलनेवच्छेण संगओ परियणेणं पयट्टो अमरनन्दणं उजाण । दिट्ठो य पासायतलगएणं विसेणकुमारेणं निम्मलविचित्तदेवङ्गनियमणो बहलहरियन्दणविलितदेहो विमलमाणिककडयभूसियकरो पउमरायखचियके ऊरपडिवनबाहू भुवणसारकडिसुत्तउच्छइयकड़ियडो वच्छयलाभोयविरइयवररयणपालम्बो निम्मलकबोलघोलन्तसवणकुण्डलो विविहवररयण कलियमउडपसाहिउत्तिमङ्गो आरूढो धवलवारणं परन्जमाणेणं वसन्तचचरीतूरेणं नच्चमाणेहिं किङ्करगणेहिं एरावणगओ विय तियसकुमारपरियरिओ देवराओ त्ति ।
सन्तिमई वि य भूसियसहियणपरिवारिया विसालच्छी। पवरदगुल्लनिवसणा चन्दणनिम्मज्जियसरीरा॥ यस्मिंश्च राजन्ते किंशुककुसुमानि स्थलीनां पवनपतितानि । तत्क्षणसमागता मधुना सह नखवजा इव ।।
यत्र पिबन्ति तरुणाः प्रवरमधु कामिनीनामधरांश्च । वर्तते खेलानि सुरतानि बहुविकाराणि ॥ एवंगुणाभिरामे च प्रवृत्ते वसन्तसमये स सेनकुमारः क्रीडानिमित्तमेव विशेषोज्ज्वलनेपथ्येन संगतः परिजनेन प्रवृत्तोऽमरनन्दनमुद्यानम् । दृष्टश्च प्रासादतलगतेन विषेणकुमारेण निर्मलविचित्रदेवाङ्गनिवसनो महलहरि बन्दनविलिप्तदेहो विमलमाणिक्यकटकभूषितकरः पद्मरागखचितकेयूरप्रतिपन्नवाहुर्भुवनसारकटिसूत्रावच्छादितकटितटो वक्षःस्थलामोगविरपितवररत्नपालम्बो निर्मलकपोल भ्रमच्छ्रवणकुण्डलो विविधवररत्नकलितमुकुटप्रसाधितोत्तमाङ्ग आरूढो धवलवारणं प्रवाद्यमानेन वसन्त चर्चरीसूर्येण नृत्यद्भिः किंकरगणैरै रावणगत इव त्रिदशकुमारपरिकरितो देवराज इति ।
१ अहरेण क । २ नेवत्थएण ख । ३ - नन्दणुज्जाणं क । + घोलिअदुंदुल्लियाई भमिअत्थे (पाइयलच्छी ५२९)
Jain Educativ
ational
For Private & Personal Use Only
elibrary.org