SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मराइचकहा सत्तमो भवो। ॥६३७॥ ॥६३७॥ वियसियपङ्कयनयणा जंमि य वोलेन्ति मन्थरं दियहा । उउसिरिदसणसंभमपहरिसहीरन्तहियय व्व ॥ जंमि सहयारपरिमलखित्तो भरियावराहविणियत्तो। अन्दोलइ दोलासु व माणो गरुओ वि विलयाण ॥ मुच्छानिमीलियच्छे जंमि य पहिए विसंथुलोअल्लो । विस कुसुमाण व गन्धो पसरन्तो कुणइ बउलाणं ॥ दैछ नवमञ्जरिए चूर गुञ्जन्तभमरपरियरिए । जमि अइमच्छरेण व धणियं फुटन्ति अकोल्ला ॥ वजन्तभमरवंसं कोइलकलसद्दबद्धसंगीयं । पवणधुयपल्लवकरं नचन्ति व जत्थ रण्णाई ।। जमि य गयणविलग्गा सहन्ति पवियसियकुसुमपब्भारा । मयगयवइगहिओल्लोल्लभारा इव पलासा ।। जंमि य सहन्ति किंसुयकुसुमाई थलीण पवणपडियाई । तक्खणसमागयाई महुणा सह नहरयाइ व्ध । विकसितपङ्कजनयना यस्मिंश्च व्यतिक्रामन्ति मन्थरं(मन्द) दिवसाः । ऋतुश्रीदर्शनसंभ्रमप्रहर्षह्रियमाणहृदया इव ॥ यस्मिन् सहकारपरिमलक्षिप्तः +स्मृतापराधविनिवृत्तः । आन्दोलयति दोलास्विव मानो गुरुरपि वनितानाम् ॥ मूर्छानिमीलिताक्षान् यस्मिंश्च पथिकान् कविसंस्थुलपयस्तः । विषकुसुमानामिव गन्धः प्रसरन् करोति बकुलानाम् ।। दृष्ट्वा नवमञ्जरीकान् चूतान् गुञ्जभ्रमरपरिकरितान् । यस्मिन्नतिमत्सरेणेव गाढं स्फुटन्नि अङ्कोठाः ॥ वाद्यमानभ्रमरवंशं कोकिलकलशब्दबद्धसंगीतम् । पवनधूतपल्लवकरं नृत्यन्तीव यत्रारण्यानि ॥ यस्मिश्च गगनविलग्ना राजन्ते प्रविकसितकुसुमप्राग्भाराः । मृतगजपतिगृहीतार्दामांसभारा इव पलाशाः ॥ . १ -थुलुम्विल्लो ख। २ दठूण व-क-ख । ३ थलीए क। + भरियं लढियं सुमरिअं (पाइयलच्छी ५६४) * ओअल्ल (दे.) पर्यस्तः विसंस्थुलो विषमः, पर्यस्तो क्षिप्तः ॥ SESUARLARUSLASS सम०४ ducatie U tional For Private & Personal Use Only D elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy