________________
६
मगइच्च
सत्तमो भवो।
कहा।
SAMACHERECAUSACS
पिययमामाणकलिकेउभूयवियम्भियमलयाणिलो कुसुममहुमत्तभमिरभमरउलकयवमालो वियसियसहयाररेणुधूलिधुमरियनहयलो कुरुबयकुसुमामोयहरिसियमुद्धमहुयरिगणो सुइसुहसुन्वन्तचच्चरीतूरमहुरनिग्घोसो भवणङ्गणुब्बद्धविविहविडवहिण्डोलयाउलो, महुमहो व्व महयररिन्छोलिसामलच्छाओ लच्छिपडिवनवच्छो य, पसाहियवारविलयानिवहो व्व तिल उज्जलो जणियमयणपसरो य, मुणियपरमत्थजोइनाहो व अइमुत्तयालंकिओ दढमसोयचित्तो य, सुरासुरमहिज्जन्तदुद्धोयहि व वियम्भियमुरापरिमलो विइण्णभुवणलच्छी य ॥ अवि य
नलिणीए बद्धराओ तिमि मुणिउ व दक्षिणदिसाए । विच्छुब्भइ दियसयरो मलयाणिलमुक्कनीसासं ॥ अन्यदा च समागतो वसन्तसमयः। स पुनरुद्दामकामिनीजनविजृम्भितमदनप्रसरो मधुरपरभृताशब्दवित्रासितपथिकजननिवहः प्रियतमामानकलिकेतुभूतविजृम्भितमलयानिलः कुसुममधुमत्तभ्रमभ्रमरकुलकृत कलकलो विकसितसहकाररेणुधूलिधूसरितनभस्तलः कुरुबककुसुमामोदहृषितमुग्धमधुकरीगणः श्रुतिसुखश्रयमाणकै चर्चरीतूर्यमधुरनिर्घोषो भवनाङ्गणोद्बद्धविविधविटपहिन्दोलाकुलो मधुमथ इव मधुकरश्रेणि-श्यामलच्छायो लक्ष्मीप्रतिपन्नवक्षाश्च, प्रसाधितवारवनितानिवह इव तिलकोज्ज्वलो जनितमदनप्रसरश्च, ज्ञातपरमार्थयोगिनाथ इवातिमुक्तका(ता)लंकृतो दृढमशोकचित्र(त्त)श्च, सुरासुरमध्यमानदुग्धोदधिरिव विजृम्भितसुरापरिमलो वितीर्णभुवनलक्ष्मीश्च । अपि च
नलिन्यां बद्धराग इति यस्मिन् ज्ञात्वेव दक्षिणदिशा । विक्षिप्यते दिवसकरो मलयानिलमुक्तनिःश्वासम् ।। १ सुरहिपरि-क। + रोलो रावो वयलो हलबोलो कपयलो वमालो य ॥ (पाइयलच्छी ४७) * चच्चरी (दे.) गाथकसमूहः । = ओलो माला राई रिंछोली आवली पंती (पाइपलच्छी १०६)
DESCENA
Jain Education
ational
For Private & Personal Use Only
INEnelibrary.org