SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ राइचकहा । ६३५॥ Jain Education चिन्तियं च णेण । अहो से रूवसोम्मया, संसारंमि वि ईईसा भाव ति । केराविओ कोउयाई । पूइया देवगुरखो । निक्त्तो हत्थहो । सम्माणिया सामन्ता, अहिणन्दिया नायरया, परिओसिओ तक्कुयजणो त्ति । भमियाई मण्डलाई । वत्तो विवाहजन्नो । अमरकुमरोवमं च सोक्खमणुहवन्तस्स अइकन्ता कहवि दिया । समुप्पन्नो पणओ । तओ 'कज्जप्पहाणा राइणो' त्ति सम्माणिओ नरिन्देणं, पूइओ सामन्तेर्हि, अहिणन्दिओ नयरिजणवणं, वेत्तृण सन्तिमई महया चडयरेण समागओ नियनयरिं । आणन्दिओ राया, हरिसियाई अन्तेउराई, तुट्ठो नयरिजणवओ, दूमिओ विसेणो, कया अयालमहिमा, पविट्ठो महाविभूईए । पणमिओ राया, अणिन्दिओ णेण, गओ निययावासं । तत्थ वि य अक्कन्तो कोइ कालो विसयहमणुहवन्तस्स । अन्नयाय समागओ वसन्तसमओ । सो उण उद्दामकामिणीयणवियम्भियमयणपसरो महुग्परहुयासह वित्तासिय हिययण निवडो युगलं प्रतिछन्ना कुसुमदामभिः समवस्तृता लक्ष्णदेवदूष्येण । तां च दृष्ट्वाऽनादिभवाभ्यासदोषेण विजृम्भितः कुमारस्य प्रेमसागरः | चिन्तितं च तेन -- अहो तस्य रूपसौम्यता, संसारेऽपीदृशा भावा इति कारितः कौतुकानि । पूजिता देवगुरवः । निर्वृत्तो हस्तग्रहः । सन्मानिताः सामन्ताः, अभिनन्दिता नागरकाः, परितोषितः x स्वजनजन इति । भ्रान्तानि मण्डलानि । वृत्तो विवाहयज्ञः । अमरकुमारोपमं च सौख्यमनुभवतोऽतिक्रान्ताः कत्यपि दिवसाः । समुत्पन्नः प्रणयः । तत्तः ' कार्यप्रधाना राजानः' इति सन्मानितो नरेन्द्रेण पूजितः सामन्तैः अभिनन्दितो नगरीजनत्रजेन । गृहीत्वा शान्तिमतीं महताऽऽम्बरेण समागतो निजनगरीम् । आनन्दितो राजा, हृषितान्यन्तः पुराणि तुष्टो नगरीजनत्रजः, दूनो विषेणः कृताऽकालमहिमा, प्रविष्टो महाविभूत्या । प्रणतो राजा, अभिनन्दितस्तेन, गतो निजावासम् । तत्रापि च गतः कोऽपि कालो विषयसुखमनुभवत : । १ काराविओ क x तक्कुय (दे.) स्वजनः । tional For Private & Personal Use Only सतमो भवो । ॥६३५॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy