SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पराइच-16 वायावेह हरिसजमलसङ्के, सज्जेह मङ्गलाई, दवावेह परमाणन्दतुरं, ढोयावेह वारूयं निग्गच्छामो कुमारपच्चोणि त्ति । संपाडियं राय-16 सत्तमो कहा। सासणं । निग्गओ राया। दिट्ठो य णेण रईसमागमूसुओ विय पञ्चवाणो कुमारसेणो त्ति । पणमिओ कुमारेण । अहिणन्दिओ राइणा। भवो । पवेसिओ महाविभूईए । दिन्नो जन्नावासो । कयं उचियकरणिज्ज । समागओ विवाहदिवसो । निवत्तं हवणयं । एत्थन्तरंमि सङ्घका६३४॥ हलासदगम्भीरतूरनिग्घोसबहिरियदिसामण्डलो गहियवरकणयदण्डधयबडग्यायनच्चन्ततरुणनिवहो मङ्गलपहाणगायन्तचारणवियड्र- ॥६३४॥ पेच्छणयसंघायसंकुलो पइण्णपडवासधूलिधूसरियमणहरुत्तालनञ्चन्त वेसविलओ महया गइन्दपीढेण समागओ विवाहमण्डवं कुमारसेणो ति । कयं उचियकरणिज्ज । पवेसिओ कोउयहरं । दिवा यणेण वहुया पसाहिया सुरहिवण्णएहिं विभूसिया दिव्यालंकारेणं परिहिया खोमजुयलं पंडिछन्ना कुसुमदामेहिं समोत्थया सहिणदेवसेणं । तं च दह्णमणाइभवब्भासदोसेण वियम्भिओ कुमारस्स पेम्मसायरो। (नर्तकान ), वादयत हर्षयमलशले, सज्जयत मङ्गलानि, दापयत परमानन्द तूर्यम्, ढौकयत +हस्तिनीम् , निर्गकछामः कुमारसन्मुखमिति । सम्पादितं राजशासनम् । निर्गतो राजा । दृष्टस्तेन रतिसमागमोत्सुक इव पञ्चबाणः कुमारसेन इति । प्रणतः कुमारेण । अभिनन्दितो राज्ञा । प्रवेशितो महाविभूत्या । इत्तो जन्यावासः । कृतमुचितकरणीयम् । समागतो विवाहदिवसः । निर्वृत्तं स्नपनकम् । अत्रान्तरे शङ्खकाहलाशब्दगम्भीरतूर्यनिर्घोषवधिरितदिग्मण्डलो गृहीतवरकनकदण्डध्वजपटोद्घातन्यरुणनिवहो मङ्गलप्रधानगायच्चारणविदग्धप्रे. क्षणकसंघातसंकुलः प्रकीर्णपटवासधूलिधूसरितमनोहरोत्तालनृत्यद्वेश्यावनितो महता +गजेन्द्रपीठेन समागतो विवाहमण्डपं कुमारसेन इति । कृतमुचितकरणीयम् । प्रवेशितः कौतुकगृहम् । दृष्टा च तेन वधूः प्रसाधिता सुरभिवर्णकैविभूषिता दिव्यालङ्कारेण परिहिता सौम १ -मुस्मुभो ख । २ -चमरुग्घाय क। ३ पेसिओ ख । ४ -जुवलयं क । ५ पडिवन्ना क-ख । ६ सहिएण ख । + वारूया (दे) हस्तिनी । * पच्चोणी (दे.) संमुखगमनम् I X जन्ना (दे.) जान इति भाषायाम् | . उम्घाओ (दे.) समूहः । + पोढं विरं आसग (पाइयलच्छो २७०) Jain Education For Private & Personal Use Only selibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy