SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उमराइचकहा। सत्तमो भवो। ६ ॥६३३॥ ॥६३३॥ AAAAA कुमारसेणस्त एसा पढमपरिणि त्ति । अमच्चेण भणियं । देव, सोहणमिण; ता पयासीयउ सामन्तनायरयाणं । राइणा भणियं । जमेत्थ अणुरूवं, तं सयमेव अणुचिट्ठउ अजो। तो पयासियं सामन्तनायरयाणं, करावियं वद्धावणयं, पहयाई मङ्गलतूराई, नच्चियं अन्तेउरे(रिया)हिं, जाओ महापमोओ ति ॥ एयवइयरेणं च दमिओ विसेणकुमारो । चिन्तियं च णेणं । अणत्यो मे एस जीवमाणोन सक्कुणोमि एवं संपयं सौउ पि, किमङ्ग पुण पेच्छिउं । अहवा नस्थि दुक्करं कम्मपरिणईए । अइक्वन्तेसु य कइवयदिणेसु सन्तिमई विवाहनिमित्त महया चडयरेण पहाणामचंसंगओ रायपुरमेव पेसिओ सेणकुमारो । पत्तो कालक्कमेण । निवेइयं सङ्घरायस्से । परितुट्ठो य एसो। दिन्नं परिओसियं । समाइटं च णेणं । हरे, मोयावेह सव्वबन्धमाणि, दवावेह महादाणे, सोहावेह रायमग्गे, करावेह हट्टसोहाओ, पयट्टेह सयलपायमूलाई, देव ! शोभनमिदम्, ततः प्रकाश्यतां सामन्तनागरकाणाम् । राज्ञा भणितम्-यत्रानुरूपं तत्स्वयमेवानुतिष्ठत्वार्यः । ततः प्रकाशित सामन्तनागरकाणाम् , कारितं वर्धापनकम् , प्रहतानि मङ्गलतूर्याणि, नर्तितमन्तःपुरिकाभिः, जातो महाप्रमोद इति । एतद्वयतिकरेण च दूनो विषेणकुमारः। चिन्तितं च तेन । अनथों मे एष जीवन् , न शक्नोम्येतं साम्प्रतं श्रोतुमपि, किमङ्ग पुनः प्रेक्षितुम् । अथवा नास्ति दुष्करं कर्मपरिणत्याः। अतिक्रान्तेषु च कतिपयदिनेषु शान्तिमतीविवाहनिमित्त महता चटकरेण (आडम्बरेण ) प्रधानामात्यसंगतो राजपुरमेव प्रेषितः सेनकुमारः । प्राप्तः कालक्रमेण । निवेदितं शङ्खराजस्य । परितुष्टश्चषः । दत्तं परितोषिकम् । समादिष्टं च तेन-अरे मोचयत सर्वबन्धनानि, दापयत महादानम्, शोधयत राजमार्गान् , कारयत हट्टशोभाः प्रवर्तयत सकलपादमूलानि १ कारावियं क । २ अवभो ख । ३ एयस्स क । ४ -मच्चसामन्तपायमूलजगसंगओ व । ५ 'निउत्तपुरिसेहिं' इत्यधिकः पाठ क । ६ -मग्गं ख । For Private & Personal Use Only library.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy