SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ||६३२॥ Jain Educatio च्छिनिओ | अवयं नेमित्तियस्स । भणियं च णेण । सोम, समागओ खु एसो कुमाराण कन्नयापयाणनिमित्तं महापुरिस संवन्त्रेण महन्तो आन्दोति । अन्नं च । ईइस एत्थ लग्गं, जओ एयं पि मुणिज्जइ 'जो चेव कुमाराण एयं कन्नयं परिणइस्सर, सो चेव ऐयं विवन्नं पि राजधुरमुव्वहिस्स' त्ति । आगन्दिओ मन्ती । पूइओ नेमित्तिओ । तओ आइसिय सन्तिकम्मं गओ रायउलममच्चो । fast dण राया दूओ य । अन्भुहिओ राहणा, पणामियं आसणं, उवविट्ठो अमच्चो । भणियं नरिन्देण । अज्ज, एसो खु रायउरसामिणा ओ सराण । भणियं च णेणं । अत्थि मे दुहिया सन्तिमई नाम जीवियाओ वि अहिययरी । सा मए अणुमपण भवओ तुह बैहुमयस्य अन्नयरकुमारस्स पडिवाइय त्ति । अमच्चेण भणियं । देव, सुन्दरमेयं । अणुरूवो खु एस संबन्धो; ता कीरउ इमस्स वयणं । राइणा भणियं 'तुमं प्रमाणं' ति । अमच्चेण भणियं । ता आइसउ देवो कुमाराणमन्नयरं ति । राइणा भणियं । किमेत्थ आइसिय; अवगतं नैमित्तिकस्य । भणितं च तेन सौम्य ! समागतः खल्वेष कुमारयोः कन्याप्रदाननिमित्तम्, महापुरुषसम्बन्धेन च महानानन्द इति । अन्यच्च ईदृशमत्र लग्नम्, यत एतदपि ज्ञायते 'य एव कुमारयोरेतां कन्यकां परिणेष्यति स एवैतां विपन्नामपि राजधुरमुद्वक्ष्यति इति । आनन्दित मन्त्री । पूजितो नैमित्तिकः । तत आदिश्य शान्तिकर्म गतो राजकुलममात्यः । दृष्टस्तेन राजा दूता । अभ्युत्थितो राज्ञा, अर्पितमासनम्, उपविष्टोऽमात्यः । भणितं नरेन्द्रेण आर्य ! एष खलु राजपुरस्वामिना प्रेषितः शङ्खराजेन । भणितं च तेन-अस्ति मे दुहिता शान्तिमती नाम जीवितादप्यधिकतरा सा मयाऽनुमतेन भवतस्तव बहुमतस्यान्यतरकुमारस्य प्रतिपादितेति । अमात्येन भणितम् - देव ! सुन्दरमेतद् | अनुरूपः खल्वेष सम्बन्धः, ततः क्रियतामस्य वचनम् । राज्ञा भणितम् -' त्वं प्रमाणम्' इति । अमात्येन भणितम्-आदिशतु देवः कुमारयोरन्यतरमिति । राज्ञा भणितम् - किमत्रा देष्टव्यम्, कुमारसेनस्यैषा प्रथमगृहिणीति । अमात्येन भणितम्१ ऐयं पि अन्नं पख २ आइसियं क ख । ३ अणु-ग । For Private & Personal Use Only national सतमो भवो ॥६३२॥ elibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy