________________
समराइचकहा।
सत्तमो
mar%
AN
भवो।
१६३१॥
॥६३१॥
HIय पहूयकालफलओ, थेवकालोवलम्भेण य न चिरयालटिई । एस सत्थयाराहिप्पाओ त्ति । मन्तिणा भणियं । अन्ज, एवं ववत्थिर
को उण उवाओ । नेमित्तिएण मणियं । अत्थपयागाइयं सन्तिकम्म । ता देह दीणाणाहाण दविणजाय, पूरह गुरुदेवए, परिच्चयह अहाउयमेव किश्चि सावज्जं, परज्जह अहिए गुणट्ठाणे त्ति ।।
एत्थन्तरमि य समागओ रायपडिहारो। भणियं च णेणं । भो भो अमच्च, बहाराओ आगवेइ 'सिग्घमागन्तव्वं' ति । तेण भणियं । जं देवो आणवेइ त्ति । वच्च तुमं, एस आगच्छामि। पुच्छिओ नेमित्तिओ। अजा, किं पुण आहवणनिमित्तं । नेमित्तिएण भणियं । संखेवओ ताव एयं । समागओ रायपुरसामिणो सयासाओ रत्थ रायपुरिसो, आणन्दहेऊ य सो नरवइस्ल । ता तन्निमित्तमाहवणं ति । मन्तिणा भणियं । अन्न, कहं आणन्दहेउ ति। नेमित्तिएण भणियं । जइ एवं, ता पढसु किंचि त्ति । मन्तिणा भणियं । जयति जयलस्तोककालोपलम्भेन च न चिरकालस्थितिः । एष शास्त्रकाराभिप्राय इति । मन्त्रिणा भगितम्-आर्थ ! एवं व्यवस्थिते कः पुनरुपायः । नैमित्तिकेन भणितम्-अर्थप्रदानादिकं शान्तिकर्म । ततो दत्त दीनानाथेभ्यो द्रविणजातम् , पूजयत गुरुदेवते, परित्यजत यथायुष्कमेव किश्चित् सावद्यम् , प्रपध्वमधिकानि गुणस्थानानीति ।
उत्रान्तरे च समागतो राजप्रतीहारः । भणितं च तेन-भो भो अमात्य ! महाराज आज्ञापयति 'शीघ्रमागन्तव्यम्' इति । तेन भणिX तम्-यदेव आज्ञापयति इति । ब्रज त्वम् , एष आगच्छामि । पृष्टो नैमित्तिकः । आर्य ! किं पुनराह्वाननिमित्तम् । नैमित्तिकेन भणितम्
संक्षेपतस्तावदेतद् । समागतो राजपुरस्वामिनः सकाशात्र राजपुरुषः, आनन्दहेतुश्च स नरपतेः । ततस्तन्निमित्तमाह्वानमिति । मन्त्रिणा भणितम्-आर्य ! कथमानन्दहेतुरिति । नैमित्तिकेन भणितम्-यद्येवं ततः पठ किञ्चिदिति । मन्त्रिणा भणितम्-जयति जयलक्ष्मीनिलयः ।
१ जयत ख ।
ORDER
A
WARANE
Jain Educatio
n
al
For Private & Personal Use Only
library.org