________________
सत्तमो
समराइचकहा।
भवो ।
BARA
R
|६३०॥
हरिसेणजुवरायस्स रज्ज । पन्ना सयलपहाणपरियणसमेया पुरिसचन्दगणिसमीचे समणत्तणं ति ॥ ____ अइक्वन्तो कोइ कालो । इओ य पउत्ता अहिमरया विसेणेण सेणस्स । न छलिओ य णेहिं । अन्नया य अस्थमुरगयप्पाए दिण- यरंमि पुफिया तत्य अयालपुप्फिणो रायभवणुजाणपायवा । दिवा उज्जाणपालेणं। माहिया अमच्चस्त । निरूवाविया णेणं । तहेवो बलद्धा य । पेच्छमाणाण य निरूपयाणं पुणो पय? भावमुक्गय त्ति । णिवेइयं अमच्चस्स । चिन्तियं च णेण । करस पुण एए निवेयया । एत्थन्तरंमि समागओ तत्य अहमहानिमित्तपारओ अम्महुण्डो नाम सिद्धपुत्तो । सुओ य मन्तिणा । सद्दाविऊण पुच्छिो एगदेसंमि । भो किंविधागो पूण एम वइयरो त्ति । तेण भणियं । भो न तए कुपियव्वं, सत्थयारवयणं खु एयं । मन्तिणा भणियं । अन्ज, को कोवो देव्वपरिणईए: ता साहे उ अज्जो । तेण भणियं । भो सुण । रज्जपरिवत्तणविवाओ अयालकुसुमुग्गमो, खीणवेलाबलेण राजाय राज्यम् । प्रपन्नौ सकलप्रधानपरिजनसमेतौ पुरुषचन्द्रगणिसमीपे श्रमणत्वमिति ॥ ____ अतिक्रान्तः कोऽपि कालः । इतश्च प्रयुक्ता अभिमरका (घातकाः ) विषेणेन सेनस्य । न छलितश्च तैः। अन्यदा च अस्त मुपगतप्राये दिनकरे पुष्पितास्तत्राकालपुष्पिणो राजभवनोद्यानपादपाः । दृष्टा उद्यानपालेन । कथिता अमात्यस्य । निरूपितास्तेन । तथैवोपलब्धाश्च । प्रेक्षमाणानां च निरूपकाणां पुनः प्रकृतिभावमुपगता इति । निवेदितममात्यस्य । चिन्तितं च तेन--कस्य पुनरेते निवेदकाः । अत्रान्तरे समागतस्तत्राष्टाङ्गमहानिमित्तपारग आम्रहुण्डो नाम सिद्धपुत्रः । श्रुतश्च मन्त्रिणः । शब्दयित्वा पृष्ट एकदेशे । भोः किंविपाकः पुनरेष व्यतिकर इति । तेन भणितम्-भो न त्वया कुषितव्यम् , शास्त्रकारवचनं खल्वेतद् । मन्त्रिणा भणितम्-आर्य, का कोपो देवप रिणतो, ततः कथयत्वार्यः । तेन भणितम्-भोः शृणु । राज्यपरिवर्तनविपाकोऽकालकुसुमोद्गमः, क्षीणवेल/बलेन च प्रभूतकालफलदा,
१ अहिमारया क, अहिमरा ख । २ -पालएणं स्ख । ३ निरूविया व । ४ अमहुडो क ।
4
%
Jain Education
on
For Private & Personal Use Only
M
ainmelibrary.org