SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रमराइश्च कहा । ॥६२९ ॥ Educati पामागहियस्स जहा कण्डुयणं दुक्खमेव मूढस्स । पडिहाइ सोक्खमतुलं एवं सुरयं पि विन्नेयं ॥ चिज एस जो अयणो पमुहमेत्तरसिएहिं । खलसंगएहिं व तथा विरामविर सेहि भोएहिं ॥ ता उज्झिण एए अणवज्जं परमसोक्खसंजणयं । तित्थयरभासियं खलु पडिवज्जह भावओ धम्मं ॥ एत्थन्तरंमि संविग्गा सभा । भणियं रायबन्धुदेवेहिं । भयवइ, एवमेयं जं तर आणतं ति । परिवज्जामो अम्हे गिहासमपरिच्चारण तित्थयरभासियं धम्मं । भयवईए भणियं । अहासुरं देवाणुप्पिया, मा पडिवन्धं करेह । तओ दवावियं रायबन्धुदेवे हिं आघोसणापुव्वयं महादाणं, काराविया जिणाययैणाइस अद्वाहिया महिमा, सम्माणिओ पणइवग्गो, अहिणन्दिया पउरजणवया । दिन्नं यद्यपि सुरते सौख्यं जायते जीवस्य यौवनस्थस्य । तदपि खलु चिन्त्यमानं दुःखमेव केवलं नूनम् || पामागृहीतस्य यथा कण्डूयनं दुःखमेव मूढस्य । प्रतिभाति सौख्यमतुलमेवं सुरतमपि विज्ञेयम् ॥ वञ्च्यते एष जनोऽचेतनः प्रमुखमात्र रसिकैः । खलसंगतैरिव सदा विरामविरसैर्भोगैः ॥ उज्झत्वा एतान् अनवद्यं परमसौख्यसंजनकम् | तीर्थकरभाषितं खलु प्रतिपद्य भावतो धर्मम् ॥ अत्रान्तरे संविग्ना सभा । भणितं राजबन्धुदेवाभ्याम् - भगवति ! एवमेतद् यत्त्वयाऽऽज्ञप्तमिति । प्रतिपद्याव आवां गृहाश्रम परित्यागेन तीर्थकर भाषितं धर्मम् । भगवत्या भणितम् - यथासुखं देवानुप्रियो ! मा प्रतिबन्धं कुरुतम् । ततो दापितं राजबन्धुदेवाभ्यामाघोषणापूर्वकं महादानम्, कारिता जिनायतनादिष्वष्टाहिका महिमा, सन्मानितः प्रणयिवर्गः, अभिनन्दिताः पौरजनन्रजाः । दत्तं हरिषेणयुव १ सुरमि क । ३ सहा ग ३ याइएसु ख । ational For Private & Personal Use Only सतमो भवो । ॥६२९ ॥ inelibrary.org.
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy