SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ उमराइच सत्तमो भवो। ॥६२८॥ एत्थन्तरंमि विम्हिया परिसा । अहो एइहमेत्तस्स वि दुक्कडस्स ईइसो विवागो ति चिन्तिऊण जंपियं नरिन्दवन्धुदेवेहिं । अहो दारुणं महन्तं दुक्खमणुभूयं भयवईए । तीए भणियं । सोम्म, केत्तियमिणं ति सुण । सुरनरनरयतिरिक्खेसु बट्टमाणाणमेत्थ जीवाणं । को संख पि समत्थो काउं तिक्खाण दुक्खाणं ॥ अच्छन्तु तिरियनरएसु ताव अइदुस्सहाइ दुक्खाई । मणुयाण वि जाइ हवन्ति ताण को वच्चए अन्तं ॥ जं होइ जियाण दुहं कलमलभरियंमि गब्भवासंमि । एक्कं पि य बच्चइ नेवरि तस्स नरएण सारिच्छं ॥ जायाण वि जम्मजरामरणेहि अहिददुयाण किं सोक्खं । पियविरहपरब्भत्थणपमुहमहावसणगहियाणं ॥ जं पि सुरयमि सोयखं जायइ जीवस्स जोव्वणस्थस्स । तं पि हु चिन्तिज्जन्तं दुक्खं चिय केवलं नृणं ॥ AAAAAAAAAA- ॥६२८॥ . अत्रान्तरे विस्मिता परिषद् । अहो एतावन्मात्रस्यापि दुष्कृतस्य ईदृशो विपाक इति चिन्तयित्वा जल्पितं नरेन्द्रबन्धुदेवाभ्याम् । अहो दारुणं महद् दुःखमनुभूतं भगवत्या । तया भाणेतम्-सौम्य ! कियदिदामिति । शृणु सुरनरनरकतियक्षु वर्तमानानामत्र जीवानाम् । कः संख्यामपि समर्थः कर्तु तीक्ष्णानां दुःखानाम् ।। आसतां तिर्यङ्नरकेषु तावदतिदुःसहानि दुःखानि । मनुजानामपि यानि भवन्ति तेषां को व्रजत्यन्तम् ।। यद् भवति जीवानां दुःखं कलमलभृते गर्भवासे । एकमपि च व्रजति नवरं तस्य नरकेण सादृश्यम् ।। जातानामपि जन्मजरामरणैरभिद्रुतानां कि सौख्यम् । प्रियविरहपराभ्यर्थनाप्रमुखमहाव्यसनगृहीतानाम् ॥ १ नवरं तस्स तं चेव सारिक्खं क, को तस्स नवरि वच्चइ उवमं तं चेव सारिच्छ ख । . Jain Education National INI For Private & Personal Use Only Albelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy