________________
उमराइच
सत्तमो
भवो।
॥६२८॥
एत्थन्तरंमि विम्हिया परिसा । अहो एइहमेत्तस्स वि दुक्कडस्स ईइसो विवागो ति चिन्तिऊण जंपियं नरिन्दवन्धुदेवेहिं । अहो दारुणं महन्तं दुक्खमणुभूयं भयवईए । तीए भणियं । सोम्म, केत्तियमिणं ति सुण ।
सुरनरनरयतिरिक्खेसु बट्टमाणाणमेत्थ जीवाणं । को संख पि समत्थो काउं तिक्खाण दुक्खाणं ॥ अच्छन्तु तिरियनरएसु ताव अइदुस्सहाइ दुक्खाई । मणुयाण वि जाइ हवन्ति ताण को वच्चए अन्तं ॥ जं होइ जियाण दुहं कलमलभरियंमि गब्भवासंमि । एक्कं पि य बच्चइ नेवरि तस्स नरएण सारिच्छं ॥ जायाण वि जम्मजरामरणेहि अहिददुयाण किं सोक्खं । पियविरहपरब्भत्थणपमुहमहावसणगहियाणं ॥ जं पि सुरयमि सोयखं जायइ जीवस्स जोव्वणस्थस्स । तं पि हु चिन्तिज्जन्तं दुक्खं चिय केवलं नृणं ॥
AAAAAAAAAA-
॥६२८॥
.
अत्रान्तरे विस्मिता परिषद् । अहो एतावन्मात्रस्यापि दुष्कृतस्य ईदृशो विपाक इति चिन्तयित्वा जल्पितं नरेन्द्रबन्धुदेवाभ्याम् । अहो दारुणं महद् दुःखमनुभूतं भगवत्या । तया भाणेतम्-सौम्य ! कियदिदामिति । शृणु
सुरनरनरकतियक्षु वर्तमानानामत्र जीवानाम् । कः संख्यामपि समर्थः कर्तु तीक्ष्णानां दुःखानाम् ।। आसतां तिर्यङ्नरकेषु तावदतिदुःसहानि दुःखानि । मनुजानामपि यानि भवन्ति तेषां को व्रजत्यन्तम् ।। यद् भवति जीवानां दुःखं कलमलभृते गर्भवासे । एकमपि च व्रजति नवरं तस्य नरकेण सादृश्यम् ।।
जातानामपि जन्मजरामरणैरभिद्रुतानां कि सौख्यम् । प्रियविरहपराभ्यर्थनाप्रमुखमहाव्यसनगृहीतानाम् ॥ १ नवरं तस्स तं चेव सारिक्खं क, को तस्स नवरि वच्चइ उवमं तं चेव सारिच्छ ख ।
.
Jain Education National
INI
For Private & Personal Use Only
Albelibrary.org