SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ मराइच कहा । ६२७॥ एवं सोऊण समुपना मे संवेगभावणा, पत्थुयं गुरुवयणं, अङ्गीकओ तवविसेसो, परिचत्तं बन्धुदेव गिहगमणं । आतङ्कियं परियणं । न सङ्कियाओ सावियाओ । चिन्तियं च गाहिं । उबलद्धं एत्थ किंपि अजार, तेण नागच्छ 'मा मे संकडं भविस्सइ' त्ति । जुत्तं च एयं इहलोयनिष्पिवासस्स मुणिजणस्स । अणेयदोसो खु परघरपवेसो । पडिवो य णाए धम्माणुरायण । ता अलं णे एत्थ अणुaai | अम्हे चैव तत्थ गच्छिस्सामो चि । चिन्तिऊण संपाडियं समीहियं । अइक्कन्ता कवि दिया । परिणया मे भावणा, विशुद्धं चित्तरयणं, नियत्तो अग्गहो, आवडियं परमज्झाणं, वियलिओ कम्मरासी, जायं अपुत्रकरणं समुपपन्ना खवगसेठी; उल्लसियं जीववीरिणं, वडिओ सुहपरिणामो, समुप्पन्नं केवलं । खविज्जमाणे य तन्निबन्धणभूए कम्मए अभावेण य निमित्तस्स संजयपच्छायावेण वाणमंतरपओगेण विमुको मोरेण हारो । ता एवं जहुत्तनिमित्तस्स कम्मुणो एस विवागोत्ति । ध्वानं संसारसागरं पर्यटतीति । एतच्छ्रुत्वा समुत्पन्ना मे संवेगभावना, प्रस्तुतं गुरुवचनं, अङ्गीकृतो तपोविशेषः, परित्यक्तं बन्धुदेगृहगमनम्। आशङ्कितं परिजनेन न शङ्किते श्राविके । चिन्तितं च ताभिः - उपलब्धमत्र किमप्यार्यया, तेन नागच्छति 'मा मे संकटं भविष्यति' इति । युक्तं चैतलोकनिष्पिपासस्य मुनिजनस्य । अनेकदोषः खलु परगृहप्रवेशः । प्रतिपन्नश्च तथा धर्मानुरागेण । ततोऽलमावयोरत्रानुबन्धेन । आवामेव तत्र गमिष्याव इति । चिन्तयित्वा संपादितं समीहितम् । अतिक्रान्ताः कत्यपि दिवसाः । परिणतः मे भावना, विशुद्धं चित्तरत्नम्, निवृत्तोऽग्रहः, आपतितं परमध्यानम् विचलितः कर्मराशिः, जातमपूर्वकरणम् समुत्पन्ना क्षपकश्रेणिः, उल्हसितं जीववीर्येण, वृद्धः शुभपरिणामः समुत्पन्नं केवलम् । क्षीयमाणे च तन्निबन्धनभूते कर्मणि अभावेन च निमित्तस्य संजातपश्चात्तापेन वानमन्तरप्रयोगेण विमुक्तो मयूरेण हारः । तत एवं यथोक्तनिमित्तस्य कर्मण एष विपाक इति । Jain Education International For Private & Personal Use Only सत्तमो भवो । ॥६२७॥ www.jainelibrary.org.
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy