________________
मराइच
सत्तमो
कहा।
भवो।
६२६॥
॥६२६॥
किमयं बडुखेड्ड । पुच्छिओ परियणो । तेण भणियं । न-याणामो, न य कोइ एत्थ अज्नं मोत्तृण पविट्ठो ता तयं निरूवेहि । कन्तिमईए भणियं । किमेवमसंबद्धं पलवह । समतणमणिमुत्तलेटुकञ्चणा भयवइ त्ति । अम्बाडिओ परियणो, फुटुं च लोए । मए वि आग| न्तूण साहियं पवत्तिणीए । भणियं च णाए । वच्छे, विचित्तो कम्मपरिणामो, नत्थि किंचि वि एयस्स असंभावणिज्ज ति । ता अहिययरं तवचरणसंगयाए होयव्वं । न गन्तव्वं च तं सत्थवाहगेहं । न-याणामि कस्सवि इयमणिलु ति । अन्नं च । दुहा वि पवयणलाघवं, रक्खियव्वं च एयं महापयत्तेणं । अरक्खमाणे य जीवे जणेइ एयस्स सरयचन्दचन्दिमासच्छहस्स मालिन्न, आवाएइ परमपयहे उणो अहम्मबुद्धिं, विपरिणामेइ अहिणवधम्मसंगयं जणं, लड्वेइ अलङ्घणिज्ज परमगुरुआणं ति । तओ य से जीवे अणेयसत्ताण पडिवजिऊण संसारहेउभाँव मुज्झिऊण कज्जाकज्जेसु पउस्सिऊण गुणाणं बहुमग्निऊणमगुणे संचिऊणमबोहिमूलाइ दीहमद्धं संसारसायरं परियडइत्ति। निरूपितो हारः, यावद् नास्तीति । ततस्तया चिन्तितम् । किमेतद् महत्कुतूहलम् । पृष्टः परिजनः । तेन भणितम्-न जानीमः, न च कोडप्यत्र आर्यां मुक्त्वा प्रविष्टः, ततस्तां निरूपय । कान्तीमत्या भणितम्-किमेवमसम्बद्धं प्रलपत, समतृणमणिमुक्तालेष्टुकाञ्चना भगवतीति । तिरस्कृतः परिजनः । प्रमृतं च लोके । मयाप्यागत्य कथितं प्रवर्तिन्याः। भणितं च तया-वत्से ! विचित्रः कर्मपरिणामः, नास्ति किञ्चि दप्येतस्यासंभावनीयमिति । ततोऽधिकतरं तपश्चरणसंगतया भवितव्यम् । न गन्तव्यं च तत्सार्थवाहगृहम् । न जानामि कस्यापीइमनिष्टमिति । अन्यच्च द्विधापि प्रवचनलाघवम् , रक्षितव्यं चैतन्महाप्रयत्नेन । अरक्षति च जीवे जनयत्येतस्य शरच्चन्द्रचन्द्रिकासच्छायस्य मालिन्यम् , आपादयति परमपदहेतोरधर्मबुद्धिम्, विपरिणामयत्यभिनवधर्मसंगतं जनम् , लजयति अलङ्घनी यां परमगुर्वाज्ञामिति । ततश्च स जीवोऽनेकसत्त्वानां प्रतिपद्य संसारहेतुभावं मोहित्वा कार्याकार्ययोः प्रद्विष्य गुणान् बहु मत्वाऽगुणान् संचित्याबोधिमूलानि दीर्घा
१ तए ख । २ कस्सविय-क । ३ -भावे क ।
Jain Educati
o nal
For Private & Personal Use Only
INunelibrary.org