________________
मराइच्चकहा
॥६२५॥
म० ३
Jain Education
सिं भणवाणमंत । चिन्तियं च णेणं । पेच्छामि ताव अत्थावहारेण एयासिं कीइस साहुणीए उवरि चित्तं ति । अन्नया गया अहमिमीण गेहं । दिट्ठा य कन्तिमई वासभवणंमि पडलयद्वियं हारं पोयमाणी । अभुट्टिया अहमणाए, कथं विविन्दणयं, उवणीयाई आसणाई, विद्वा अह साहुणीओ य । कया धम्मदेसणा । पयट्टा अहयं पडिस्सयं । तओ तीए भणियं । अज्जे, अज्ज तुह पारणयं ति; ता गेण्डावेहि एयं फासुयपणयं । तओ मए भणियाओ साहुणीओ 'गेव्हह' त्ति । निग्गयाओ साहुणीओ कन्तिमई य । एत्थन्तरं वाणमंतर ओपण चित्तयम्माओ चेव ओयरिओ मोरो । गहिओ णेण हारो, पक्खित्तो उयरंमि, ठिओ य निययथामे । तओ मए चिन्तियं । किमेयमच्छरोयं, अहवा मैयहरियं पुच्छिस्सामि त्ति । निग्गया वासगेहाओ, संखुद्ध। हियएणं । आगयाओ साहुणीओ कन्तिम य । तओ गया अम्हे । पविट्ठा कन्तिमई वासभवणं । तयणन्तरमेव निरूविओ हारो, जाव नत्थि त्ति । तओ तीए चिन्तियं ।
1
अत्रान्तरे उदीर्ण मे निकृतिनिबन्धनं द्वितीयं कर्म । ततः श्रीमतीकान्तिमत्योर्ममोपरि असाधारण भक्तिबहुमानाभ्यां विस्मित एतयो - भवनवानमन्तरः । चिन्तितं च तेन प्रेक्षे तावदर्थापहारेण एतयोः कीदृशं साध्या उपरि चित्तमिति । अन्या गताऽहमनयोर्गृहम् । दृष्टा च कान्तिमती वासभवने पटलकस्थित हारं प्रोयमाना । अभ्युत्थिताऽहमनया, कृतं विधिवदनकम् उपनीतान्यासनानि, उपविष्टाऽहं साध्व्यश्च । कृता धर्मदेशना । प्रवृत्ताऽहं प्रतिश्रयम् । ततस्तया भणितम् - आयें ! अद्य तव पारणकमिति, ततो ग्राहयैतत्प्रासुकखाद्यम् । ततो मया भणिताः साध्यो 'गृहीत' इति । निर्गताः साध्व्यः कान्तीमती च । अत्रान्तरे वानमन्तरप्रयोगेण चित्रकर्मण एवावतीणों मयूरः । गृहीतस्तेन हारः, प्रक्षिस्त उदरे, स्थितश्च निजस्थाने । ततो मया चिन्तितम् - किमेतदाश्चर्यम्, अथवा महत्तरां प्रक्ष्यामि इति । निर्गता वासगृहात्, संक्षुब्धा हृदयेन । आगताः साध्व्यः कान्तीमती च । ततो गता वयम्। प्रविष्टा कान्तीमती वासभवनम् । तदनन्तरमेव १ अत्थावहारे ख । २ महरियं ख ।
national
For Private & Personal Use Only
सतमो भवो ।
॥६२५॥
nelibrary.org