SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ राइच्चकहा। ६२४ ।। Jain Education इओ य परिणीया बन्धुदेवेण कोसलाउरे नन्दस्स धूया सिरिमई, भाउणा य से तीए चैव भइणी कन्तिमइति । अइकन्तो कोइ कालो पन्नो पणओ, आणीयाओ चम्पं, पवूढो घरवासो । एत्थन्तरंमि अहं अहासंजमं विहरमाणी समं पवत्तिणीए समागया चम्पं । अ`पमायओ पणट्टपुव्ववईयरसइया पविट्ठा गोयरं । तत्थ वि गया बन्धुदेव गेहं । दिट्ठा सिरिमइकन्तिमईहिं । पुव्यभवन्भासओ जाया ममोवरि पीई । पडिलाहिया फायदाणेणं । समागयाओ पडिस्सयं । साहिओ तासि धम्मो, परिणओ य । तओ जायाओ सावियाओ । भणियं च णाहिं । कायन्यो तर अम्ह गेहागमणेण पसाओ, जेण परियणो वि णे उवसमा त्ति । अणुन्नाया पवत्तिणीए समारद्धा जाउं । एत्थन्तरंमि उइष्णं मे नियडिनिबन्धणं वीर्य कम्मं । तओ सिरिमइकन्तिमईणं ममोवरि असाहारणभत्तिवहुमाणेहिं विम्हिओ भिप्रायो जननीजनकयोः बहुमतश्च तयोः । अनुशिष्टा च ताभ्यां प्रपन्ना यथाविधि प्रव्रज्यामिति || इतश्च परिणीता बन्धुदेवेन कोशलापुरे नन्दस्य दुहिता श्रीमती भ्रात्रा च तस्य तस्या एव भगिनी कान्तिमतीति । अतिक्रान्तः कोsपि कालः । समुत्पन्नः प्रणयः आनीते चम्पाम् । प्रव्यूढो ( प्रवृत्तो ) गृहवासः | अत्रान्तरेऽहं यथासंयमं विहरन्ती समं प्रवर्त्तिन्या समागता चम्पाम् । अप्रमादतः प्रनष्टपूर्वव्यतिकरस्मृतिका प्रविष्टा गोचरम् । तत्रापि गता बन्धुदेवग्रहम् । दृष्टा श्रीमतीकान्तिमतीभ्याम् । पूर्वभवाभ्यासतो जाता ममोपरि प्रीतिः । प्रतिलाभिता प्रासुकदानेन । समागते प्रतिश्रयम् । कथितस्तयोर्धर्मः परिणतश्च । ततो जाते श्राविके । भणितं च ताभ्याम् कर्तव्यस्त्वया आवयोगृहागमनेन प्रसादः, येन परिजनोऽप्यावयोरुपशाम्यति इति । अनुज्ञाता प्रवर्तिन्या समारब्धा यातुम् । १ अणमायओ क । २ - वइयरासया य क । ३ - भवान्भासओ ख । tional For Private & Personal Use Only सतमो भवो । ॥६२४॥ www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy