________________
राइच
GECHOCO
सत्तमो भवो।
६२३॥
॥६२३॥
'सामिणि, किमेयं ति । तओ तब्बयणसवणसमागयमईए जंपियं मए । हला, न-याणामि, भागधेयाणि मे पुच्छह त्ति । साहिओ रयणिवइयरो। चिन्तियं च णाहिं । किमेत्य कारणं ति । न ताव इहलोयदोसो सामिणीए, न यावि सो अकुसलो सत्थवाहपुत्तोता भवियचं एत्थ कम्मपरिणईए त्ति । एत्यन्तरंमि अच्छि ऊण सयणवग्गं निग्गओ बन्धुदेवो 'महन्तं मे पओयणं' ति साहिऊण सुरिलस्प समागओ चम्पं । अबच्चसिणेहाणुबन्धेण कुविया य मे जणणिजणया वन्धुदेवस्स । को असंववहारो । अइक्वन्तो कोई कालो। जाया य मे चिन्ता । ईइसो एस संसारो, सुलहाणि एत्थ दुक्खाणि, दुल्लहा चरणपडिवत्ती, चञ्चलं जीवियं । ता अलं मे | किलेसायासकारएण संसारहेउणा गिहासमेणं; पवजामि पव्व ज्जं ति । एत्थन्तरंमि समागया अहासजमविहारेणं विहरमाणी जसमई नाम पवत्तिणि त्ति । साहिओ मए निययाहिप्पाओ जणणिजणयाणं, बहुमओ य तेसिं । अणुसासिया य णेहिं पवन्ना जहाविहीए पन्चज्जति ॥ मत्या अकथनीयतया प्रयोजनस्य न जल्पितं मयेति । विद्राणाः सख्यः । सगद्गदाक्षरं पुनर्जल्पितमाभिः 'स्वामिनि किमेतद्' इति । ततस्तद्वचनश्रवणसमागतमत्या जल्पितं मया। सख्यो ! न जानामि, भागधेयानि मे पृच्छतेति । कथितो रजनीव्यतिकरः । चिन्तितं चाभिः । किमत्र कारणमिति । न तावदिहलोकदोषः स्वामिन्याः, न चापि सोऽकुर उः सार्थवाहपुत्रः, ततो भवितव्यमत्र कर्मपरिणत्येति । अत्रान्तरे अपृष्ट्वा स्वजनवर्ग निर्गतो बन्धुदेवो ‘महन्मे प्रयोजनम्' इति कथयित्वा सूरिलस्य(श्वसुरस्य) समागतश्चम्पाम् । अपत्यस्नेहानुबन्धेन कुपितौ च मे जननीजनको बन्धुदेवस्य । कृतोऽसंव्यवहारः । अतिक्रान्तः कोऽपि कालः । जाता च मे चिन्ता । ईदृश - संसारः, सुलभान्यत्र दुःखानि, दुर्लभा चरणप्रतिपत्तिः, चश्चलं जीवितम् । ततोऽलं मे क्लेशायासकारकेण संसारहेतुना गृहाश्रमेण, प्रपद्ये प्रवज्यामिति । अत्रान्तरे समागता यथासंयमविहारेण विहरन्ती यशोमति म प्रवर्तिनीति । कथितो मया निजा
१ -सईए ख। २ अणपु-क । ३ -कारणएण क।
Jain Education
national
For Private & Personal Use Only
Minelibrary.org