SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मराइच्च सत्तमो कहा। भवो। ६२२॥ ४॥६२२॥ बन्धो, जाया से अमेत्ती । एत्थन्तरंमि समागया अहं वासभवणं । कयमणेण पंसुत्तवेड्डयं । तओ 'सामिणि निवजसु' ति भैणिऊण निग्गयाओ सहीओ । विइण्णं भवणदारं । कहकहवि उवविठ्ठा सयगीएगदेसे । तओ झत्ति उढिओ बन्धुदेवो । ससज्झसा य अहयं । तओ मए चिन्तियं 'हन्त किमेयं' ति । सज्झसेणं न पुच्छिओ एसो। अजंपिऊण निमित्तं सयणीयमुवगो त्ति । जाया से मिच्छावियप्पा, अद्धाणखेएण य समागया कहवि निद्दा । अहं पि कम्मपरिणामाणुरूवेण गहिया महासोएणं । संपत्ता अणानिक्खणीयमवस्थन्तरं । उवविट्ठा धराए । तओ नारयस्स विय अहाउयद्धा कहकहवि वोलिया से रयणी । समागयाओ सहीओ । निग्गओ बन्धुदेवो । तओ मं अस्थाणसंठियं तहा पेच्छि ऊण जंपियं मे सहीहिं 'सामिणि, किमेयं ति । तओ उक्कडयाए सोगाणलस्स निरुद्धयाए सरणीणं पणट्ठयाए मईए अकहणीययाए पओयणस्स न जंपियं मए त्ति । विदाणाओ सहीओ । सगग्गयक्खरं पुणो जंपियमिमीहिं अत्रान्तरे समागताऽहं वासभवनम् ! कृतमनेन प्रसुप्तचेष्टितम् । ततः 'स्वामिनि ! निपद्यस्व' इति भणित्वा निर्गताः सख्यः । वितीर्ण भवनद्वारम् । कथं कथमपि उपविष्टा शयनीयैकदेशे। ततो झटित्युत्थितो बन्धुदेवः । ससाध्वसा चाहम् । ततो मया चिन्तितम्-'हन्त किमेतद्' इति । साध्वसेन न पृष्ट एषः । अजल्पित्वा निमित्तं शयनीयमुपगत इति । जातास्तस्य मिथ्याविकल्पाः, अध्वखेदेन च समागता कथमपि निद्रा । अहमपि कर्मपरिणामानुरूपेण गृहीता महाशोकेन । संप्राप्ताऽनाख्यानीयमवस्थान्तरम् । उपविष्टा धरायाम् । ततो नारकस्येव यथाऽऽयुष्काद्धा कथंकथमपि व्यतिक्रान्ता मे रजनी। समागताः सख्यः । निर्गतो बन्धुदेवः । ततो मामस्थानसंस्थितां तथा प्रेक्ष्य जल्पितं मे सीभिः स्वामिनि ! किमेतद्' इति । तत उत्कटतया शोकानलस्य निरुद्धतया सरणीनां प्रनष्टतया १ सुत्तवेयं क, पसुत्तचेडूयं ख । २ निन्छ जसु क, निवेज्जसु ख, ३ भणिउं क । ४ ससज्जसाए ख । ५ अणाचेक्षणीय-क, भणाचिक्खिणीय-ख । मे सहीओ ख। ७ मुतीए का 4430 Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy