________________
मराइच्च
६२१॥
HORRORRRRRRRR
अइक्वन्तो वासरो, सज्जियं वासगेहं, पजालिया मङ्गलदीवा, विमुक्कं कुसुमवरिस, पत्थुया सेज्जा, उल्लम्बियाई कुसुमदामाई, दिनाओ
दसत्तमो धृववट्टीओ, पणामिया पडवासा, ढोवियं उवगरणपडलयं, पविट्ठो बन्धुदेवो । एत्यन्तरंमि उइयं मे नियडिबन्धणं पढम कम्मं । तो भवो। अचिन्तसामत्थयाए कम्मपरिणामस्स आगओ कहवि तत्थ खेत्तवालो । दिटुं च णेण तं वहुवरं । समुप्पन्ना य से चिन्ता । पेच्छामि तांव खेड्डयं । विप्पलम्भेमि बन्धुदेवं, मा होउ एएसि समागमो त्ति । अन्नपुरिसरूवेण दंसेमि एत्थ अप्पाणयं बन्धुदेवस्स, सविसय
॥६२१॥ जायावाहरणेण य जणेमि आसवं ति । चिन्तिऊण संपाडियं जहा चिन्तियमणेण । दिवा य बन्धुदेवेण वायायणनिमियवयणा 'कहि अन्ज एत्थ सव्वङ्गसुन्दरि' त्ति जंपिरी देइविगी पुरिसागिई । समुप्पन्नो य से वियप्पो, अवगया आलोयणा, वियम्भिया अरई, गहिओ कसाएहि । चिन्तियं च णेण । दुट्टसीला मे महिलिया; अन्नहा कह कोइ अवलोइउं एवं च वाहरि गओ ति । विगलिओ नेहाणुवासरः, सज्जितं वासगृहम, प्रज्वालिता मङ्गलदीपाः, विमुक्तं कुसुमवर्णम् । प्रस्तृता शय्या, उल्लम्बितानि कुसुमदामानि, दत्ता धूपवर्तयः, अर्पिताः पटवासाः, ढौकितमुपकरणपटलम्, प्रविष्टो बन्धुदेवः । अत्रान्तरे उदितं मे निकृतिबन्धनं प्रथमं कर्म । ततोऽचिन्त्यसामर्थ्यतया कर्मपरिणामस्यागतः कथमपि तत्र क्षेत्रपालः । दृष्टं च तेन तद् वधूवरम् । समुत्पन्ना च तस्य चिन्ता । प्रेक्षे तावत् कौतुकम् । विप्रलम्भयामि बन्धुदेवम्, मा भवत्वेतयोः समागम इति । अन्य पुरुषरूपेण दर्शयाम्यत्रात्मानं बन्धुदेवस्य, स्वविषयजायाव्याहरणेन च जनयाम्याशङ्कामिति । चिन्तयित्वा संपादितं यथा चिन्तितमनेन । दृष्टा च बन्धुदेवेन वातायनन्यस्तवदना 'कुत्राद्यात्र सर्वाङ्गसुन्दरी' इति जल्पयन्ती देविकी पुरुषाकृतिः । समुत्पन्नश्च तस्य विकल्पः, अपगताऽऽलोचना, विजृम्भिताऽरतिः, गृहीतः कषायैः । चिन्तितं च तेन-दुष्टशीला मे महिला, अन्यथा कथं कोऽप्यवलोक्य एवं च व्याहृत्य गत इति । विगलितः स्नेहानुबन्धः जाता तस्यामैत्री।
१ बहुयर ख । २ नास्ति पाठः ख । ३ दइविकी क । पुरिसागिती क-ख ।
बलाACCEAEEG
Jant Educatio
n
al
For Private & Personal Use Only
library.org