________________
मराइच्चकहा ।
॥६२०॥
Jain Educatio
निययदेसं । ता दिट्ठो तुमं । वहियव्त्रो मज्झ सासणाणुराएण वादारो, थिरीकरेयव्त्रो धम्मे, आइसियध्वं उचियकरणिज्जं, दट्ठव्यो निययबुद्धीति । भणिऊण निवडिओ चलणेसुं । सुद्धसहावत्तणेण बहुमन्निओ ताएणं, भणिओ य णेणं । वच्छ, धन्नो तुमं, जेण सयलते लोकदुल्लहा लद्धा जिणधम्मबोही, पावियं परमत्थपादियव्वं । ता एत्थ अप्पमत्तेण होयव्वं ति । पडिस्सुयमणेणं । निग्गओ गेहाओ । तारण विसयणमेलयं काऊण साहिओ एस वइयरो । सुद्धसहावयाए जंपियमणेण । उचिओ खु एसो सन्वङ्गसुन्दरीए भत्तारो त्ति पडिहा मज्झं | संपयं तुब्भे पमाणं ति । सयणेण भणियं । तुमं चैव जाणसि त्ति । सुन्दरो य एसो सत्थवाहपुत्ती अम्हाणं पि बहुमओ चेव । तओ विइष्णा अहं । वत्तो विवाहो । दीणाणाहाण कयं उचियकरणिज्जं । तओ अइकन्तेसु कइवयदिणेसु अणुन्नविय तायं समागओ निययदेसं । अइकन्तो कोइ कालो । आगओ विसज्जावओ पविट्ठो य गेहं । संपाडिओ से विहवसंभवाणुरूवो उपयारो । प्रयोजनमिति । प्रवृत्तः साम्प्रतमहं निजदेशम् । ततो दृष्टस्त्वम् । वोढव्यो मम शासनानुरागेण व्यापारः, स्थिरीकर्तव्यो धर्मे, आदेष्टव्यमुचितकरणीयम् द्रष्टव्यो निजबुद्धयेति । भणित्वा निपतितश्चरणयोः । शुद्धस्वभावत्वेन बहुमानितस्तातेन, भणितस्तेन । वत्स ! धन्यस्त्वम्, येन सकलत्रैलोक्यदुर्लभा लब्धा जिनधर्मवोधिः प्राप्तं परमार्थप्राप्तव्यम् । ततोऽत्राप्रमत्तेन भवितव्यमिति । प्रतिश्रुतमनेन । निर्गतो गेहाद् । तातेनापि स्वजनमेलकं कृत्वा कथित एप व्यतिकरः । शुद्धस्वभावतया जल्पितमनेन । उचितः खल्वेष सर्वाङ्गसुन्दर्या भर्तेति प्रतिभाति मम । साम्प्रतं यूयं प्रमाणमिति । स्वजनेन भणितम् त्वमेव जानासीति । सुन्दरश्चैष सार्थवाह पुत्रोऽस्माकमपि बहुमत एव । ततो वितीर्णाहम् । वृत्तो विवाहः । दीनानाथानां कृतमुचितं करणीयम् । ततोऽतिक्रान्तेषु कतिपयदिनेषु अनुज्ञाप्य तातं समागतो निजदेशम् | अतिक्रान्तः कोऽपि कालः । आगत आनयनार्थः प्रविष्टश्च गृहम् । संपादितस्तस्य विभवसंभवानुरूप उपचारः । अतिक्रान्तो
१ वित्तो क ।
ational
For Private & Personal Use Only
सतमो भवो ।
॥६२०॥
helibrary.org.