SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सत्तमो मराइच्चकहा। भवो। ।६१९॥ गयउरगएणं लीलावणुजाणाओ सभवणमुवागच्छमागी बन्धुदेवेण । पुच्छियं च णेणं 'कस्स एगा कन्नय' ति । साहियं च से वद्धणाहिहाणेणं 'संखस्स धूया सव्वङ्गसुन्दरि' त्ति । मग्गिया जेणं । भणियं च ताएणं। जोग्गो तुमंतु न साहम्मिओ त्ति । अभिग्गहो समझं 'न संजोएमि अबच्चं अहम्मिएण' । बन्धुदेवेण भणियं । करेहि साहम्मियं । तापण भणियं । सुणसु जिणवरपणीयं धम्मं, पडिव जसु य भावओ। तओ मज्झ लोभेण गओ साहुलमीवं, आय प्रणओ धम्मो, भाविओ नियडि भावेणं न उग भावओ | त्ति । पारदं अणुटाणं, पत्तियं दाणाइयं । अइकन्तो कोइ कालो। गओ तायसमीवं । भणियं च णेणं । अज्ज, न अन्नहा तर घेत्तव्यं । धन्नो खु अहं, जस्स मे अज्जेण उपएसो दिन्नोति । तुह पसारण मए पाविओ जिणभासिओ धम्मो । ता तुम मज्झ परलोयवन्धयो देवया गुरू, न कोइ सो जो न होहि ति । विइयसंसारसहावस्स य मज्झं थेवमियाणिं कन्नयाए पओयणं ति । पयट्टो संपयं अहं ६१९॥ RESose ACCESS पृष्टं च तेन 'कस्यैषा कन्यका' इति । कथितं तत्य वर्धनाभिधानेन 'शङ्खस्य दुहिता सर्वाङ्गसुन्दरीति । मागिता तेन । भणितं च तातेन-योग्यस्त्वम् , किन्तु न साधर्मिक इति । अभिग्रहः स मम 'न संयोजयेऽपत्यमसाधर्मिकेण' । बन्धुदेवेन भणितम्-कुरु सार्मिकम् , तातेन भणितम्-शृणु जिनवरप्रणीतं धर्मम् , प्रतिपद्यस्व च भावतः ततो मम लोभेन गतः साधुसमीपम , आकर्णितो धर्मः, भावितो निकृतिभावेन न पुनर्भावत इति । प्रारब्धमनुष्ठानम् , प्रवर्तितं दानादिकम् । अतिक्रान्तः कोऽपि कालः । गतः तातसमीपम् । भणितं च तेन । आर्य ! नान्यथा त्वया ग्रहीतव्यम् । धन्यः खल्वहम् , यस्य मे आर्येणोपदेशो दत्त इति । तव प्रसादेन मया प्राप्तो जिनभाषितो धर्मः । ततस्त्वं मम परलोकबान्धवो देवता गुरुः, न कोऽपि स यो न भवतीति । विदितसंसारस्वभावस्य च मम स्तोकमिदानी कन्यकायाः १ अन्नसा-ख । २ एसो ख। AUGUA Jain Education n ational For Private & Personal Use Only nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy