________________
समराइच्चकहा ।
॥६१८॥
Jain Educatio
एत्थन्तरंमि बद्धं मए नियडिअम्भक्खाणदोसओ तिब्वकम्मं । अइकन्तो कोइ कालो । पव्वइया अहयं सह भाउजायाहिं भाउएहि य । पालियं अहाउयं । गयाणि सुरलोयं । तत्थ विय अहाउयं पालिऊणं षढममेव चुया मे भायरो, समुपपन्ना इमीए चेव चम्पानगरीए पुन्नयत्तस्स इन्भस्स संपयाए भारियाए कुच्छिसि पुत्तत्ताए नि । कयाई च तैसि नामाई बन्धु देवो सागरो य । अइकन्तो कोइ कालो । तओ चुया अहयं । समुपपन्ना गयउरे संखस्स इन्भस्स सुहकन्ताए भारियाए कुच्छिसि इत्थियत्ताए ति । जाया कालकमेणं, पइद्वावियं च मे नामं सव्यङ्गसुन्दरिति । एत्थन्तरंमि ताओ वि भाउज्जायाओ चविऊण देवलोगाओ कोसलाउरे नयरे नन्दणाभिहाणस्स इन्भस्स देविलाए भारियाए कुच्छिसि इत्थियत्ताए उबवन्नाओ त्ति । जावाओ कालकमेणं, पड्डावियाई च नामाइ सिरिमई कन्तिमई य । अइकन्तो कोइ कालो । सावयकुलुप्पत्तीए य पावियो मए जिणिन्दभासिओ धम्मो । पत्ता जोव्वणं । दिट्ठाय अमिओ
अत्रान्तरे बद्धं मया निकृत्य भ्याख्यानदोषतः तीव्रकर्म । अतिक्रान्तः कोऽपि कालः । प्रब्रजिताऽहं सह भ्रातृजायाभ्यां भ्रातृभ्यां च । पालित यथाऽऽयुः गताः सुरलोकम् । तत्रापि च यथायुः पालयित्वा प्रथममेव च्युतौ मे भ्रातरौ समुत्पन्नौ अस्यामेव चम्पानगर्यां पुण्यदत्तस्येभ्यस्य शम्पाया भार्यायाः कुक्षौ पुत्रतयेति । कृते च तयोर्नाम्नी बन्धुदेवः सागरच । अतिक्रान्तः कोऽपि कालः । ततश्च्युताऽहम् । समुत्पन्ना गजपुरे शङ्खस्येभ्यस्य शुभकान्ताचा भार्यायाः कुक्षौ स्त्रीतयेति । जाता कालक्रमेण । प्रतिष्ठापितं च मे नाम सर्वाङ्गसुन्दरीति । अत्रान्तरे तेsपि भ्रातृजाये च्युत्वा देवलोकाद् कोशलापुरे नगरे नन्दनाभिधानस्येभ्यस्य देविलाया भार्यायाः कुक्षौ aarty इति । जाते कालक्रमेण । प्रतिष्ठापिते नामनी श्रीमती कान्तिमती च । अतिक्रान्तः कोऽपि कालः । श्रावककुलोत्पत्त्या च प्राप्तो मया जिनेन्द्र भाषितो धर्मः । प्राप्ता यौवनम् । दृष्टा चाहमितो गजपुरगतेन लीलावनोद्यानात् स्वभवनमुपागच्छन्ती बन्धुदेवेन । १ परलोयं ख । २ संवाए ख ३ सिख, से ग ।
tional
For Private & Personal Use Only
सतमो भवो ।
।।६१८ ।।
Anelibrary.org